________________
३८८
त्रिलोकसार
पाषा:४३२ से ४३५
गायाद्वयेन नक्षसंज्ञामाह--
कित्तियरोहिणिमियसिर मद्दपुणवस्सुसपुस्सअसिलेम्सा । मह पुन्बुत्तर हत्था चिचा सादी विसाह अणुराहा ।। ४३२ ।। जेट्ठा मूल पुयुत्तर आमाढा अभिजिमवणसणिट्ठा । नो सद मिसपुन्युचरभदपदा वदस्सिणी भरणी ।। ४३३ ॥ कृत्तिका रोहिणी मृगोषी आर्द्रा पुनवं सुः सपुष्यः आश्लपा। मघा पूर्वा उत्तरा हस्त: चित्रा स्वातिः विशाखा अनुराधा ॥ ४३२ ।। ज्येष्ठा मुलं पूर्वतिरो आषाही अभिजित् श्रवणः सघनिष्ठा ।
ततः शतभिपा पूर्वोत्तरभाद्रपदा रेवतो अश्विनी भरणो ।। ४३३ ।। कित्तिय । कृतिका रोहिणी मृगशीर्षा मा पुनर्गसु पुष्यः प्राश्लेषा मघा पूर्वाः उत्तरराः हस्त: वित्रा स्मातिः विशाखा अनुराधा ॥ ४३२ ॥
जेट्टा मूल । ज्येष्ठा मूले पूर्वाषाढ; उत्तराषाद: मभिनित श्रवण: धनिष्ठा तसः शतभिषक पूर्वाभावपना उत्तराभावपवा रेवती मश्विनी भररिंगः ।। ४३३ ॥ . दो गायाओं में नक्षत्रों के नाम कहते हैं
___ पापा :-१ कृतिका, २ रोहिणी, ३ मृगशीष , ४ मार्दा, ५ पुनर्वसु, ६ पुष्य, ७ आश्वं पा, ५ मधा, ६ पूर्वाफाल्गुनी, १. उत्तराफाल्गुनी, ११ हल. १२. चित्रा, १३ स्वाति, १४ विशाखा, १५ अनुराधा, १६ ज्येष्ठा, १७ मूल, १८ पूर्वाषाढा, १९ उत्तराषाढा, २० अभिजित, २१ श्रवण, २९ धनिष्ठा, २३ शवभिषा, २४ पूर्वाभाद्रपद, २५ उत्तराभाद्रपद, २६ रेवनी, २७ अश्विनी, २८ भरणी ।। ४३२-४३३ ।। नक्षत्राणामधिदेवता माथाद्वयेनाह
मगि पयावदि सोमोरुदो दिति देवमंति सप्पो य । पिभगमरियमदिणयरतोट्टणिलिंद गिमिचिंदा ।। ४३४ ॥ तो रिदि जल विस्म्रो बझा विण्डा पसू य. वरुण अजा । अहिवडि पूसण अस्सा जमो वि अहिदेवदा कमसो ।। ४३५ ।। अग्निः प्रजापतिः सोमः रुद्रः अदितिः देवमंत्री सर्पश्च । पिनाभगः अर्थमा दिनकरः त्वष्टा अनिलेन्द्राग्निमित्रन्द्राः ।। ४३४ ।। ततः नैऋतिः जलः विश्वः ब्रह्मा विष्णुः वसुश्च वरुणः अजः। मभिवद्धिः पूषा मश्वः यमोऽपि अधिदेवताः क्रमशः 11 ४३५ ।।