________________
पापा। ४०१
ज्योतिलोकाधिकार
३५९
पूर्वाफाल्गुनी पूर्वाधादा पूर्वाभापदेत्यर्थः । मूल भवरण बनिष्ठा रेवतीति मध्यमास्ताराः ॥ ४.० ॥
वे शेष कौनसे हैं ? उन्हें कहते हैं
गाथार्ष :--अश्विनी, कृत्तिका, मृगशीर्षा, पुष्य, मघा, हस्त, चित्रा, अनुराधा, पूर्वत्रिकपूर्वाफाल्गुनी, पूर्वाषाढा, पूर्वाभाद्रपद; मूल, प्रवण, पनिष्ठा और रेवती ये पन्द्रह मध्यम नक्षत्र हैं।। ४००॥
विशेषार्थ :-गायार्थ की भौति ही है। अथोक्तानि गगनखण्डानि पिण्डीकरय चन्द्रादित्यनक्षत्राणां परिधिभ्रमणकालमाह
दोचंदाणं मिलिदे अदुमयं णवसहस्समिगिलपखं । सगसगमुहत्तमदिणभखंडहिदे परिधिगमहत्ता ।। ४.१।। द्विचन्द्रयाः मिलिते अष्टशतं नवसहन एकलक्षं । स्वस्वकमुहूतगतिनमःबण्डहिते परिधिमुहूर्ताः ।। ४.१ ।।
वोचवम्वं । अघपमध्यमोत्कृष्टमात्रखण्णानि अ १०.५ म २०१० ३०१५ समक्षत्रप्रमाणेन ६ । १५।६ गुणयित्वा ६.३० । ३०१५० १८०० एतानि सनि अभिजिवखण्ड ६३० सहितानि सर्वारिण मेलयित्वा ५४९०० चन्द्रद्वयार्थ निगुरणीकस्य मिलितानि सवितानि मष्टपात नासह कलक्ष १०९०० प्रमाणानि भवन्ति । एतेषु स्वकीय स्वकीयमुहसंगतिप्रमाणनमः खण्डः हुनेषु सासु कर्य हरमिति घेदुच्यते । एतावता मण्डानां गतौ १७६८ एकस्मिन्मुहू यता खण्डाना पतौ १०६८०० कियन्ती मुहूर्ता इति सम्पारय भक्त पाय परिषिभ्रमणफाल: मु १९ शेष
अष्टभिरपर्यातते २३ सन्मुहूर्ताशाः । एवमारित्यनक्षत्राणामानेतन्यं प्र.१८३० फ १६ १०९५०० लग्धं मु ६. प्रयमादित्यस्य परिधिभ्रमणकालः। प्र १८३५. फ=मु १, १२६८०. लम्घ मु ५६ शो० १६३६ पञ्चभिरपवर्तिते मुहूर्ताः । अयं नक्षश्य परिमिभ्रमणकालः एवं सति प्ररिषिगतमुहूर्ता भवन्ति ॥ ४.१॥
पूर्वोक्त कहे हुए गमन खण्डों को एकत्रित करके चन्द्र सूर्य और नक्षत्रों की परिधि में भ्रमण काल का प्रमाण कहते हैं :