________________
२८२
निलोकसार
पाशा :३२४
६ कचयव, ७ दुन्दुभिः, ८ रत्ननिभ, ९ रूप निर्भास, १० नील, ११ नीलाभास, १२ अश्व, १३ अश्वस्थान, १४ कोश, १५कंसवर्ण, १६ कंस, १७ शङ्ख परिणाम, १८ शाख वणं, १९ उदय, २० पञ्चवणं, २१ तिल, २२ तिलपुत्र, २३ क्षारराशि, २४ धूम, २५ धूमकेतु, २६ एक संस्थान, २७ अक्ष, २८ कलेवर, २६ विकट, ३० अभिन्नसधि, ३१ मन्धि, ३२ मान, ३३ चतुःपाद, ३४ विद्य जिला, ३५ नभ, ३६ सहश, ३७ निलय, २८ काल, ३९ कालकेतु, ४. अनय, ४१ सिहायु, ४२ विपुल, ४३ काल, ४४ महाकाल, ४५ रुद्र, ४६ महारुद्र, ४७ सन्तान, ४८ सम्भन्त्र , ४६ सर्वार्थी, ५० दिशा, ५१ शान्ति, ५२ वस्तुन, ५३ निश्चल, ५४ प्रलम्भ, ५५ निमंत्रो, ५३ ज्योतिष्पान्, ५७ स्वयंप्रभ, ५८ भासुर, ५६ विरज, ६. निदुख, ६१ वीतशोक, ६२ सीमङ्कर, ६३ क्षेमकर, ६४ अभयङ्कर, ६५ विजय, ६६ वैजयन्त, ६७ जयन्त, ६८ अपराजित, ६९ विमल, ७० अस्त, ७१ विजयिष्णु, ७२ विकस, ७३ करिकाष्टा ७४ एकर्जाट, ७५ अग्निवाल, ७६ जलकेतु, ७७ केतु, ७८ बोरस, ७६ अघ, ८० श्रवण, ८१ गह, १२ महाग्रह और ८३ भावग्रह इन ५३ ग्रहों को नगरिया बुध और शनि ग्रह के अन्तराल में अवस्थित हैं।
अस्था सणी णबसये चिचादो तारगावि तापदिए । जोइसपडलबहन्लं दससहियं जोयणाण सयं ।। ३३४ ।। मास्ते शनि: नवशतानि चियातः तारका अपि तावन्तः । ज्योतिष्फपटलबाहत्य देशसहितं योजनानां शतम् ॥ ३३४ ॥
प्रत्याह । प्रास्ते निर्नवशसयोमानानि चित्रात: मारका प्रपि सावन्नवशातयोजनपर्यन्तं तिष्ठन्ति । ज्योतिमपटलबाहल्यं दशसहितं योजनानां शसम् ॥ ३३४ ॥
गावार्थ:-चित्रा स्त्री से पानिश्चर नौ सो योजन ऊपर स्थित है और तारागण भी नौ सौ योजन पर्यन्त अवस्थित हैं, अतः ज्योतिथी देवों के पटलों का बाहुल्य मात्र ११. योजन ही है ।। ३३४ ।।
विशेषार्थ :-चित्रा पृथ्वी से ६०० योजन { ३६०.०० मील ) ऊपर जाकर शनिश्चर ग्रह स्थित है, तथा इसी पृथ्वी से ७९० योजन ( ३१६००० मील ) ऊपर जाकर अर्थात् ७९० योजन से ९०० योजन पर्यन्त तारागणी की नगरियां स्थित है। अतः ज्योतिषी देवों का कुल क्षेत्र ११० योजन ( ४४०००० मील) मात्र प्राप्त होता है।
अथ प्रकीरगंकतारकागां त्रिविधमतरं निरूपति