________________
पाया । २६३-१६६
व्यभ्तरलोकाधिकार
हाहा हू णारयतुंबुरुक कदंबवावकरयाय ।
महसर गीतरतीब य गीतयसा दवता दसमा ||२६३|| गीतरती गीतजसो गंधव्विदा हवंति वल्लमिया | सरसति सरसेणावि य दिणि वियदरिखिणादेवी ॥१२६४||
9 ( 90 ) 1
हाहा हूहू नारद बुक कदम्बवासवारूपाश्च । महास्वरो गीत रतिः अपि च गीतयशा देवता दशमः ।।२६३॥ गीतरस: गोवा गन्धर्वेन्द्रौ भवतः वस्ल भिकाः ।
सरस्वती स्वरसेनापि च मन्दिनी प्रियदर्शनादेवी || २६४ ॥
हाहा । छायामात्रमेवार्थः ।। २६३ ||
गीतरसी। वल्लभकाः तयोरिति शेषः । सभ्यछायामानं ॥ २६४ ॥
गन्धवं व्यन्तरदेवों के अवान्तर नामादि-
गावार्थ:- (१) हाहा (२) हूहू (३) नारद (४) नुम्बुरु (५) कदम्ब (६) वासव ( ७ ) महास्वर (८) गौतरति (६) गोतयशा और (१०) दैवत - ये दस भेद गन्धवं व्यन्तर देवों के हैं । गीतति और गीला ये दो प्रधान इन्द्र हैं। इनकी वल्लभा देवांगनाएँ क्रमशः सरस्वती और स्वरसेना तथा नन्दिनी और प्रियदर्शना है || २६३ - २६४।।
अथ यक्षद्वादशधा कथयति' -
मणिपुलोमा मदग्गा सुभदा य ।
तह सव्वमद्द माणूस घणपाल सुरूवजक्खा य ।। २६५ ।। जक्खुमा मनोहरणामा तह माणिपुण्णभहिंदा | कुंद बहुपुच देवी तारा पुण उसमा देवी || २६६॥
२३३
अमलिमतोभद्राः भद्रकः सुभद्रः च । तथा सर्वभद्रः मानुषः धनपालः सुरूययक्षश्च ॥ २६५ ॥ ॥ यक्षोत्तमो मनोहरनामा तत्र माभिन्द्रो । कुन्दा बहुपुत्रदेवी तारा पुनरुत्तमा देवी ॥ २६६॥