________________
व्यन्तरलोकाधिकारः *arhath+hunx
इदानी व्यस्तरलोक निरूपयितुमनास्तावत्तालोकस्थित चैत्यालयानां प्रमाणपूर्वक नति
वितनोति
निपिणसयजोयणाणं कदिहिदपदरम्स संग्ख मागमिदे । भौमाणं जिणगई गणणातीदे णमंमामि ||२५०॥
त्रिशतमोजनानां कृतिहृतप्रतरस्य संख्यभागमितान् ।
भीमाना जिनगेहान् गणनातीतान् नमस्यापि ॥२५०।। तिष्णि । 'मंगुलसूरुपंगुलीकृत विशतयोजना कृतिहतप्रतरस्य संख्यातभागमितान् भोपानां जिमगेहान् गणनातीतान् ममस्यामि । त्रिशतयोजनस्य कृति गृहोस्वा १०००० एकपोजमस्य १ एतावत्सु ७६८०.० अंगुलेषु सासु इuat योजनाना Lose किमिति राशिकविषिनागुलानि कर्तव्यानि । बर्गराशेगुणकार भागहारी वर्गहपेण भवत इति न्यायेन गुणकारोऽयं वर्गात्मको भवति २=७६८००० ४७६८००० तवमंगुलाङ्क त्रिभिभवपिरषा २५६ ४ ३४ २५६ ४ ३ गुण्यगुण नारस्थितशूम्याशकं पृथक हत्या बेसवछप्पण्णवयपरस्परगुरणने' पण तिर्जाता ६५५३६ । परस्परणितत्रिकायेन प्रातमनयन' १ परस्परगुरिंगते एकावाति ८१ रमूव । पुनरमु राशि ६५= ४८१४ १००००..1000 अंगुलपं । एकत्यांगुलस्य एकस्मिन सम्यगले २ सति इunt foमिति सम्पात्य सूच्यंगुलं वर्गीकृत्य ४ गरायेद । पुमरनेन नगरप्रसरे भक्त = = ( ४४६५ - १४१००००००००..) व्यन्तरपरिमारणं स्यात् । सदुक्त - "तिण्णिमयजोपणाणं बेसबछप्पण्ण अंगला छ । कविहिदपार तरणोतियार परिमाणं ॥" इति । पुन संख्यातवेवानां प्र. एकस्मिन् जिागेहे फ. १ मतां = (४४६५८१४ १००००००००००) किमिति सम्पात्य संख्यातेन जगप्रतरे भक्त = (४४६५-१४ १०००००००.00}यतराणा जिनगेहप्रपाणं स्यात् ।।२५०।। १ अंगुला सूष्यंगुतीकृतः (प.) । २ पपणढय गुणने ( प. ।। ३ प्राक्तन नवके (प.)।