________________
भयनाधिकार
अङ्गरक्षकसेनामहत्तरानीक वाहन परि त्यागामायुष्यं गाधाचतुष्केाहूरंगसेामराणा हने पल्लं |
गाथा : २४४ - २४५ - २४६ - २४७
साणीकवाहणाणं दलं तु वइरोयणे महियं || २४४ ॥
फणिमरुडखेसयाणं तडाणे पुव्ववस्सकोडी य ।
वरसाण कोडि लक्ख लक्खं च तदद्धयं कमसो || २४५ || मरदुगे परिमाणं अड्ढाइ तिपन्लमद्ध णं ।
*
जागे बहुमभागं सोलस बचीसमागं तु ॥ २४६ ॥ गरुडे सेसे कमसो तिमदुगमेक्कं तु होदि पुव्वाणं । साणं कोडीओ परिसानन्तरादीणं ॥ २४७ ॥
चमराङ्गरक्षसेनामह्त्तराणामायुष्यं भवेत् पत्यं । सानोकानानां दर्द तु वैरोचने अधिकम् ॥ २४४॥ फणिगरुडशेपाणां तत्स्थाने पूर्ववर्ष कोटि च ।
पण कोटिः लक्षं लक्षं च तदर्धकं काशः ॥ २४५॥ चमर परिषद अर्धतृतीय त्रिपल्यमर्धीनम् । नागे अष्टमभागं षोडशद्वात्रिंशद्भागंतु ॥ २४६ ॥
गरुडे शेष क्रमशः दिन े एका तु भवति पूर्वाणाम् । वर्षाको पारिषदानां अभ्यन्तरादीनाम् ॥२४७॥
२२३
चमरं । चमराङ्गरक्षसेनामहसराणामायुष्यं भवेत्पत्यं प्रानोक: प्राोहकः तेन सहितान वाहनानां बलं अपत्यं एतदेव वंरोधने साधिकम् ॥ २४४ ॥
फरि । कािसा ७ तचाने अङ्गर असे नामहसरामीकवाहन स्थाने पूर्वकोटि winter वर्षाfort कोटि : वर्षाणां लक्षं सक्षं च तवर्द्धक क्रमशः ॥ २४५ ॥
चमर । चमरद्विके परिषश्या पतृतीयं पश्यं त्रिपत्थं । मध्यमबाह्य परिषदोर पस्योनं 1 मागे पल्यातुमभागं पल्पषोडशमा पत्याद्धिगमायुः ।।२४६ ॥
गखे । गरुडे शेषे च क्रमश: तिखः तु एका तु भवति पूर्वाणां कोटयः तथा वर्षाला कोटयः पारिववामामभ्यन्तरादीनाम् ॥ २४७ ॥
अङ्गरक्षकों ओर तीनों परिषद देवों की आयु चार गाथाओं द्वारा कहते हैं-
गाथार्थ:- चमरेन्द्र के अङ्गरक्षक देवों की एवं मेना महत्तरों की आयु एक एल्य की है, तथा wats ( आरोहक ) देवों सहित वाहन देवों की आयु आधा ( ३ ) एल्य की है। वैरोचनेना के