________________
पापा। २१
२१३
भवनाधिकार पदमेरो गुणयारे अण्णोणं गुणिय रूपपरिहीणे | रूऊणगुणेणहिए महेण गुणियम्मि गुणगणियं ॥२३१।।
पदमात्रान् गुणकारान् अन्योन्यं गुणयित्वा रूपपरिहोणे । रूपोनगुणेन हृते मुखेन गुणिते गुणगणितम् ।।२३१।।
पर । परमात्रगुणकारान रारारारारा२।२ पन्योभ्यं सगुण्य लब्धे १२८ रुपेण परिहोणे १२७ रूपोनगुरणेन ते मुखेन ६४००० गुणिले पति ८१२८००० गुणसङ्कलितपममायाति । एतस्मिन सप्तभिगुपिते ५६८९६.०० सप्तानीकसमस्तधनमायाति । एवं रोचनागिषु मातम्यं । पस्य करणवल्य पासना उबाहरणान्तरेण पश्यते । मावि २ गुणोसर ५ गच्छ ४ । मल्य न्यासा २xxxxkxt+ २xxxx१+२४५४१+२४१स्प समस्तष पदमेशत्यानीतं ३१२ । ऋगन्याप्तः २४५४५४५ x३+२४५४५४३+२४५४३+२४४ । तनपा । श्रावेरात्मप्रमाणे एकस्मिन रूपे २४१ रूपोन. गुणोत्तरगुरिगतमादिमात्र [ २४४ ] ऋणप्रक्षेपणे मनुस्याङ्कसदृशं वर्शपिस्खा ARस्थाने मेसयेव [२४५] । वं द्वितीयधने योगने प्रस्माखुस पयित्वा यसष्टशल्याने मेलयेत् २४५] । उपरितनारमप्रमाणेकरूपे प्रस्तमारमप्रमाणेकरूपं युज्यात [२४५४२] । अत्र विल्मोनगुणकारगुणितगुरगनमावि [२४५४३] ऋणं निक्षिप्य [२४५४५] व उतीयषने ययाल [२xxx५४२ ] पत्र टिपोनगुणनगुणकारवगंगुणितमाथि [२४५४५४३ ] करणं निमिप्य [२४५४५४५] इवं चतुयधने युज्यात [२४५४५४५४२] । प्रत्र हिरूपोनगुरगनगुणकारधन गुणितमादि [२४५४५४५४३ ] ऋणं निक्षिपेत [ २४५४५४५४५] । एवमुपरि सर्वत्र विरूपोनगुन पोनगच्छमात्रगुणकारश्च गुणितमावि ऋणं निक्षिपेत् । तथा च सति प्रतिषने प्रावणेच्छमात्र गुणकारा भवन्ति । एतत्स मनास कृत्य "परमेते गुणयारे अण्णोपणं गुणिये" स्युक्त। एवमिपच्छमात्रेषु गुणकारेषु अन्योन्यं गुणितेष्वेवं [२४ ६२५ ] । ऋणसहितं धनं । पत्र प्राग्निक्षिप्तऋणापनयने तावत्प्रथमें ऋणे एकरूपगुणितमावि [ २४१] उधृत्यापनयेत । हवमेवावषाय "वपरिहोणे" इत्युक्त । मपनीतशेषमिदं [२४६२४ ] । अत्र सर्व रणसंकलितमि [ २४६२४४३] रूपोनगुणेन समन्वोकृते पस्मिन् [ २ x ६२४४३] अपनयेत । अपमोते सत्येवं [ २४६२४४३] इवं मनसा सम्प्रषायं "रूऊरणगुणेरणहिये" इति । पुनश्पक्त्यं माविमा गुणिते गुणसंकलितपनमागति [ ३१२ ] । इदं विचार्य "मुहेरा गुरिणयम्मि" इत्युक्त । एवं सत्र शुरणराशिः कपोनगुणकारविभक्तसमस्तराशेहभागप्रमाणो मायते । शुखधमराशिस्तु तदेक भागो जायते इति व्याप्ति: सर्वत्र योज्या ॥२३१॥
.--.
-
-
-- .
...
---
--
--
-
---
-
.-
-
...--.
-.-
-.
--
.
-
-
१ पुज्यते
।