________________
१२
त्रिलोकसार
पाषा: १५-१७६-१७७ संसासगिरर चरिछ भारं जहाभण । इगिजोपणमद्धजुदं जोयणतिदयं हवे जेह ।।१७।। जोयणसत्तसहस्सं मसंखवित्थारजुत्त णिरयाण । अंतरमवरं णेयं जेट्टमसंखेजजोयणयं ॥१७६।।
संख्यातव्यासनिरये तरश्चमन्तरं जघन्यमिदं । एकपोजनमधंयुत्त योजनत्रितयं भवेत् ज्येष्ठम् ।।१४५॥ योजनसमसहन असंख्यविस्तारयुक्तनिरयाणाम् ।
अन्तरमवरं ज्ञेयं ज्येष्ठमसंख्य योजनकम् ॥१७६|| संखेन । संख्यातव्यासनरकारले प्रकोणके तिर्यगम्तरं जघन्यमि एकयोजनमयुतं । पोजना भवति ज्येष्ठम् ॥१७॥
बोयण । पोजनसप्ससहस्र प्रसंख्यातविस्तारयुतारका तिर्यगन्तरमबरं वं ज्येष्ठमसंस्मेययोजनकम् ॥१६॥
बिलों का तिर्यक अन्तराल दो गाथाओं द्वारा निरूपित किया जाता है
गावार्थः-संख्यात योजन न्यास वाले नरक बिलों का जघन्य तियम् अन्तर १३ योजन और उत्कृष्ट तिर्यग् अन्दर ३ योजन है ॥१७॥
असंख्यात योजन व्यास वाले नरक बिसों का जघन्य तिर्यग् अन्तर सात हजार योजन और उत्कृष्ट नियंग अन्तर मसंस्थात योजन प्रमाण है ।।१७६||
विशेषार्थ:-सुगम है। प्रय तेषां बिलानां संस्थानादिकं निरूपयति
. वजणमिचि भागा वकृविचउरंसबहुविहायारा । णिरया सयावि भरिया सविदियदुक्खदाईहि ॥१७७।।
वजपनभित्तिभागा वृत्तत्रिचतुरस्ररहविधाकाराः।
निरयाः सदापि भृताः सर्वेन्द्रियदुःखदायिभिः ॥१७॥ पज । बन्धनभितिभागा पुतश्यलचतुरस्राइविषाकारा निरयाः सदापि भृताः सन्द्रिपदुःखबाधिभिव्यः ॥७७।।
-...'-..- -. -. --..---- - १. असंचय ( म.)।