________________
गाथा : १५१
लोकसामान्याधिकार उज्ज्वलित: प्रज्वलितः सवलित: सम्प्रज्वलितनामा च । तृतीयायां मारा मारा तारा चर्चा च तमकी च ॥१५७।। घाटा घटा चतुर्थ्यां तमका भ्रमका चशषणा अन्धेन्द्रा।
सिमिना च पञ्चम्यां हिमवादलिलल्लकत्रितयं षाधाम् ।।१५८|| सीमंत । सोमन्तानिरयौरवभ्रान्तोद्धान्तेन्द्रमा: 1 सम्भ्रान्तः ततोऽपसम्भ्रान्तः विधातः मनमः अस्तः ॥१४॥
तसिवो। त्रसितो वहाताख्यातो भवति पातमाम विकान्तः प्रथमपृथिव्या १३ ततकKARE TRE: ममका खाडिका ॥१५॥
स्मिा। शिक्षा मिहिकसंजा तो लोलिकलोलघरसस्तमलोलाः द्वितीयाय ११ ससस्तपितस्तपनस्तापननिवाघौ च ॥१५॥
उस्म । अज्ज्वलित: प्रज्वलितः सम्वलित: सम्प्रज्वलितमामाच तृतीयायां मारामारा तारा वर्षातमको प॥१५७।।
पामा । घाटा घटा चतुष्ा ७ तमका धमक्षाब मवका प्रम्धेमा तिमिस्रा च पञ्चम्या ५ हिमवासिलल्लल्यः इति त्रयं षष्ठपाम् ॥१५८॥
इन्द्रक बिलों के नाम छह गाथाओं द्वारा कहते हैं
गाचार्य:- १ सोमन्त २ निरय ३ रौरव ४ भ्रान्त ५ उद्घान्त ६ सम्भ्रान्त . असम्भ्रान्त ८ विभ्रान्त ९ त्रस्त १० सिन ११ वक्रान्त १२ अवकान्त और १३ विक्रान्त, ये तेरह इन्द्रक बिल प्रथम रत्नप्रभा पृथ्वी में हैं । १ ततक २ स्तनक ३ वनक । मनक ५ खड़ा ६ खडिका ७ जिह्वा ८ जितिक ९ लोकिक १० लोलवत्स और ११ स्तनलोला, ये ग्यारह इन्द्रक बिल द्वितीय शकंराप्रभा पृथ्वी में हैं । । तर २ तपित ३ तपन ४ तापन ५ निदाघ ६ उज्ज्वलित ७ प्रज्वलित ८ सज्वलित र सम्प्रज्वलित, . ये नो इन्द्रक बिल तृतीय बानुकाप्रभा पथ्वी में है । १ आरा २ मारा ३ तारा ४ पर्चा ५ तमकी ६ घाटा और ७ घटा, ये सात इन्द्रक बिल चतुर्थ पङ्कप्रभा पृथ्वी में हैं । १ तमका २ भ्रमका ३ अषका ४ अन्धेन्द्रा और ५ तिमिनका ये पांच इन्द्रक विल पञ्चम धूमप्रभा पृथ्वी में हैं तथा १ हिम २ वालि और । लल्लकि, ये तीन इन्द्रक बिल छठी तम:प्रभा पृथ्वी में हैं ।।१५४-१५८।। विशेषार्थ:-सुगम है।
भोहिडाणं घरिमे तो सीमंतादिसेदिविलणामा । पुवादिदिसे फंखापिवास महकख मइपिवासा य ॥१५९।।
अप्रतिस्थानं चरमै ततः सीमन्तादिश्रोणिबिलनामानि ।
पूर्वादिदिशायाँ काङ्क्षा पिपासा महाकाङ्क्षा अतिपिपासा च ॥१५९॥ कान्तापो (म.)।