________________
९६
त्रिलोकसार
लवणाम्बुधिसूक्ष्मफले चतुरस्र एकयोजनस्यैव । सूक्ष्मफलेनापहृते वृत्तं मुलं सहस्रवेत्रगुणम् ॥ १०३ ॥
材
न
लवाल सूचि १ल जोगं ६ ल ड २ ल १ल गुशिल ६ ल ल दुप्प ६ ल ल ६ ल ल हिच्चातिगुणं १६ ल ल बहकर गिगुर ६ स ल x ६ ल ल x १० बादरहम फलं वलये " मूलं । "धनेनोक्त प्रकारेण लवणाम्बुधि सूक्ष्मफलं चतुरख कथमिति चेवस्य वासना वयंसे । लवणाम्बुविलयं ऊष्यं शिवा रुन्द्र र ल प्रभार वाईवाल" इि मुखसूक्ष्मफलं १ x १ ल१० मि सूक्ष्मफलं ५ ल ४ ५ ल ४ १० बानीय मुखमूम्पोसंस्थाध्य मुखमिसमासार्धमिति मध्यफलमानीय ६ल x ६ ल x १० मध्ये संस्थाप्य उपरितन भागे ऊर्ध्वं छि ६.१ ६ल १० ॥ ६.ल ६ १०, १२ १२ १ १० चतुरस्रार्थं धमत्ययासेन ६ ६ १० । ६ ६ १० ॥ समान वेदेन मेलनं कृत्वा प्रपतते एवं ६ ल ६ ल १० वा १ गुणिते सति वर्गराशे साकारभागहारावर्गात्मिका ।” एवं १ ल १ ल इति न्यायेन गुणिते सति चतुरस्र स्यात् । ६ ल ल ६ ल ल १० । एतावच्चतुरस्र सूक्ष्मफलस्य प्र १०xx एकयोजनस्य वृत्त कुर फ० १ एताच्चतुरस्वसूक्ष्मफलक्ष्य इ० ६ ल ल ६ ल ल १० किमिति । शशिक कमेरा। गते नंयोजनसूक्ष्मफलेन 1बहुते ऽपत्यं ६ ल ल ६ ल ल १० एवं "हारस्य हारो गुरुकोशरोरिति" गुणिते पद २४ ल ल २४ ल ल लवगंत कुण्ड कलशलाका स्यात् । मूलं २४ ल ल एलाव २४ ल ल सहायेधेन १००० गुणितं कर्ध्य २४ ल ल x १००० ॥ १०३ ॥
I
अब सागरोपम संज्ञा की अन्ययंता दिखलाने के लिए कहते हैं:
--
गावार्थ :- लवण समुद्र के सूक्ष्म क्षेत्रफल को चतुर्भुजाकार करके ( तथा उसका वर्ग करके } उसमें एक योजन वाले गोलकुण्ड के सूक्ष्म क्षेत्रफल ( के वर्ग ) से भाग देने पर जो लब्ध प्राप्त हो उसके वर्गमूल को गहराई अर्थात् १००० से गुणा करने पर लवण समुद्र में एक योजन व्याम वाले व एक योजन गहरे कुण्डों का प्रमाण प्राप्त होता है || १०३||
१ अंजोग रुगुषित दुष्प किन्त्रा ।
सिगुणं दकरणिगुणं बावरसुमं फल बसथे । गा० ३१५ ।
२ वासनां दर्शयति ( च०१० ) ।
२ विपरीतेन विपरीतेन कि द्विक स्थाने चतुष्कं स्थापयिवा
द्विकारस्य वेकवार १२ कृत्वा मेजनं क्रियते
६.२ ६. ल १० । १दा एवं जायते । पश्चादपवर्त्तनं क्रियते तदा एवं भवति ६६ × १० ( पाटिल )
ल
7
६ ल
*
६ ल
--
६ ल
१०
६ १० ।
-
गाथा : १०३
६ ल
६
१२ ल
---
१०नुप
न १७ ।
१२