SearchBrowseAboutContactDonate
Page Preview
Page 431
Loading...
Download File
Download File
Page Text
________________ यथा खलः प्राप्य महानुभावं तमेय पश्चात्कबलीकरोति । तथा शनैस्सोऽयमनुप्रविश्य वपुर्खबाधे प्रतिबद्धवीर्यः ।।५६।। अङ्गान्यभूबन सकृशानि यस्य न च व्रतान्यद्भुत-वृत्त-भाजः । प्रकम्पमापदपुरिद्धरोगान्न चित्तमावस्यकमत्यपूर्व ॥५७|| स मोक्ष-मार्गे रुचिमेष धीरो मुदं च धर्मे हृदये प्रशान्ति । समादधे तद्विपरीतकारिण्यस्मिन् प्रसप्पंत्यधिदेहमुच्चैः ।।५८॥ अङ्गेषु तस्मिन् प्रविज़म्भमाणे निश्चित्य योगी तदसाध्यरूपतां । ततस्समागत्य निजाग्रजस्य प्रणम्य पादाववदत् कृताञ्जलि: ॥५९।। देव पांडतेन्द्र योगिराज धम्मवत्सल त्वत्पद-प्रसादतस्समस्तमर्जितं मया । सद्यशः श्रुतं व्रतं तपश्च पुण्यमक्षयं कि ममात्र वर्तित-क्रियस्य कल्प-काङ्घिण: ।।६०॥ देहत्तो विनात्र कष्टमस्ति कि जगत्त्रये तस्य रोग-पीडितस्य वाच्यता न शब्दत: 1 देय एव योगतो वपु-सिजन-क्रम स्साधु-वर्ग-सर्व-कृत्य-वेदिनां विदांवर ॥६१।। विज्ञाप्य कायं मुनिरिथमर्थ्य मुहुर्मुहुरियतो गणीशात् । स्वीकृत्य सल्लेखनमात्मनीनं ___ समाहितो भावयाति स्म भाव्यं ॥६२१॥ उद्यद्-विपत-तिमि-तिमिशिल-नक्र चक्र प्रोतुग-मृत्यमृति-भीम-तरंग-भाजि ! तीवाजवजव-पयोनिधि-मध्य-भागे क्लिश्नात्यहन्निशमयं पतितस्स जन्तुः ॥६३|| इदं खलु यदाकं गगन-वाससां केवलं न हेयमसुखास्पदं निखिल-देह-भाजामपि । अतोऽस्य मुनयः परं विगमनाय बद्धाशया ___ यतन्त इह सन्ततं कठिन-काय-तापादिभिः ॥६४|| अयं विषयसञ्चयो विषमशेषदोषास्पद स्पृशजनिजुषामहो बहुमवेषुसम्मोहकृत् । ४१६ : तीर्थकर महावीर और उनकी आचार्यपरम्परा
SR No.090510
Book TitleTirthankar Mahavira aur Unki Acharya Parampara Part 4
Original Sutra AuthorN/A
AuthorNemichandra Shastri
PublisherShantisagar Chhani Granthamala
Publication Year
Total Pages510
LanguageHindi
ClassificationBook_Devnagari, History, & Biography
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy