________________
श्रीचारुकीत्तिमुनिरप्रतिमप्रभाव
स्तस्मादभूनिजयशोधवलीकृताशः ।
यस्याभवत्तपसि निष्ठुरतोपशान्ति
श्चित्ते गुणे च गुरुता कृशता शरीरे ||२६||
यस्तपोवल्लिभिर्व्वेल्लिताघद्रुमो
वर्त्तयामास सारत्रयं भूतले । युक्तिशास्त्रादिकं च प्रकृष्टाशय
श्शब्दविद्याम्बुधेर्वृद्धिकृच्चन्द्रमा ॥२७॥
यस्य योगीशिनः पादयोस्सर्व्वदा संगिनीमिन्दिरां पश्यतश्शाङ्गिणः । चिन्तयेवाभवत्कृष्णता वर्ष्मणः
सान्यथा नीलता किं भवेत्तत्तनोः ||२८|| येषां शरीराश्रयतोऽपि वातो रुजः - प्रशान्ति विततान तेषां । बल्लालराजोत्थित रोगशान्तिरासीत्किले तत्किमु भेषजेन ||२९|| मुनिमनीषा बलतो विचारितं समात्रिभेदं समवाप्य सत्तमः । विहाय देहं विविधापदां विवेश दिव्यं वपुरिद्धवैभव ||३०|| अस्तमायाति तस्मिन्कृतिनि य
म्णि नाभविष्यत्तदा पण्डितर्यात
सोमः वस्तु मिथ्यातमस्तोमपिहितं
सर्व्वमुत्तमैरित्ययं वक्तृभिरुपाधोपि ॥ ३१॥
विबुधजनपालक कुबुध-मत-हारकं । विजितसकलेन्द्रियं भजत तमलं बुधाः ||३२|| घवल-सरोवर-नगरजिनास्पदमसदृश माकृत तदुरुतथोमहः ||३३|| यत्पादद्वयमेव भूपतिततिश्चक्र े शिरोभूषणं यद्वाक्यामृतमेव कोविदकुलं पीत्वा जिजीवानिशं । यत्कीर्त्या विमलं बभूव भुवनं रत्नाकरेणावृत्तं यद्विया विशदीचकार भुवने शास्त्रार्त्यजातं महात् ||३४|| कृत्वा तपस्तीव्रमनल्पमेघास्सम्पाद्य पुण्यान्यनुपप्लुतानि । तेषां फलस्यानुभवाय दत्तचेता इवाप त्रिदिवं स योगी ||३५||
तस्मिन्ात्तो भूम्नि सिद्धान्तयोगी
प्रोद्यद्वाचा वर्द्धयन सिद्धशास्त्र ।
पट्टावली ४१३