________________
जिनबभूव यदनङ्गचापहृत्
सजिनेन्द्रबुद्धिरिति साधु वर्णिसः ॥ १६ ॥ श्री पूज्यपादमुनिरप्रतिमौषधर्द्धिज्जयाद्विदेजिनदर्शनपूतगात्रः ।
यत्पादधीतजलसंस्पर्शप्रभावा
कालायसं किल तदा कनकीचकार ॥ १७॥
ततः परं शास्त्रविदां मुनीनामग्र सरोऽभूदकलङ्करिः । मिथ्यान्धकार स्थगिताखिलार्त्याः
प्रकाशिता यस्य वचोमयूखः || १८ ||
तस्मिन्गते स्वर्गभुवं महर्षी दिवः पतीन्नत्तमिव प्रकृष्टान् । तदन्वयोद्भूतमुनीश्वराणां बभूवुरित्यं भुवि समेदाः ||१९|| स योगिचतुरः प्रभेदानासाद्य भूयानविरुद्धवृत्तान् वभावयं श्रीभगवानूजिनेन्द्रश्चतुम्मु 'खानीव मिथस्समानि ॥२०॥ देव मन्दि-सिंह- सेन सङ्घभेदवत्तनां
देशभेदतः प्रबोधभाजि देवयोगिनां ।
वृत्ततस्समस्ततोऽविरुद्धधम्मं सेविनां
मध्यतः प्रसिद्ध एष नन्दिसङ्घ इत्यभूत् ||२१|| नन्दिसङ्घ सदेशीयगणं गच्छे च पुस्तके इंगु लेशबलिर्जीयान्मंगलीकृतभूतलः ||२२|| तत्र सर्व्वशरीरिरक्षाकृतमतिब्र्विजितेन्द्रिय
( द्वितीयमुख)
सिद्धशासनवर्द्धन प्रतिलब्ध- कीर्त्तिकलापकः । विश्रुतश्रुतकीर्ति भट्टारकयतिस्समजायत
प्रस्फुरद्वचनामृतांशु विनाशिताखिलहृत्तमाः ||२३|| कृत्वा विनेयाम्कृतकृत्यवृत्तीन्निधाय तेषु श्रुतभारमुच्चैः । स्वदेहभारं च भुवि प्रशान्तस्समाधिभेदेन दिवं स भेजे ॥ २४ ॥
गते गगनवार्सासि त्रिदिवमत्र यस्योच्छ्रिता
न वृत्तगुण संहतिर्व्वसति केवलं तद्यशः । अमन्दमदमन्मथप्रणमदुग्रचापोच्चल स्प्रतापतिकृत्तपश्चरणभेदलब्धं भुवि ॥ २५ ॥
४१२ : तीर्थंकर महावीर और उनको आचार्यपरम्परा