SearchBrowseAboutContactDonate
Page Preview
Page 427
Loading...
Download File
Download File
Page Text
________________ जिनबभूव यदनङ्गचापहृत् सजिनेन्द्रबुद्धिरिति साधु वर्णिसः ॥ १६ ॥ श्री पूज्यपादमुनिरप्रतिमौषधर्द्धिज्जयाद्विदेजिनदर्शनपूतगात्रः । यत्पादधीतजलसंस्पर्शप्रभावा कालायसं किल तदा कनकीचकार ॥ १७॥ ततः परं शास्त्रविदां मुनीनामग्र सरोऽभूदकलङ्करिः । मिथ्यान्धकार स्थगिताखिलार्त्याः प्रकाशिता यस्य वचोमयूखः || १८ || तस्मिन्गते स्वर्गभुवं महर्षी दिवः पतीन्नत्तमिव प्रकृष्टान् । तदन्वयोद्भूतमुनीश्वराणां बभूवुरित्यं भुवि समेदाः ||१९|| स योगिचतुरः प्रभेदानासाद्य भूयानविरुद्धवृत्तान् वभावयं श्रीभगवानूजिनेन्द्रश्चतुम्मु 'खानीव मिथस्समानि ॥२०॥ देव मन्दि-सिंह- सेन सङ्घभेदवत्तनां देशभेदतः प्रबोधभाजि देवयोगिनां । वृत्ततस्समस्ततोऽविरुद्धधम्मं सेविनां मध्यतः प्रसिद्ध एष नन्दिसङ्घ इत्यभूत् ||२१|| नन्दिसङ्घ सदेशीयगणं गच्छे च पुस्तके इंगु लेशबलिर्जीयान्मंगलीकृतभूतलः ||२२|| तत्र सर्व्वशरीरिरक्षाकृतमतिब्र्विजितेन्द्रिय ( द्वितीयमुख) सिद्धशासनवर्द्धन प्रतिलब्ध- कीर्त्तिकलापकः । विश्रुतश्रुतकीर्ति भट्टारकयतिस्समजायत प्रस्फुरद्वचनामृतांशु विनाशिताखिलहृत्तमाः ||२३|| कृत्वा विनेयाम्कृतकृत्यवृत्तीन्निधाय तेषु श्रुतभारमुच्चैः । स्वदेहभारं च भुवि प्रशान्तस्समाधिभेदेन दिवं स भेजे ॥ २४ ॥ गते गगनवार्सासि त्रिदिवमत्र यस्योच्छ्रिता न वृत्तगुण संहतिर्व्वसति केवलं तद्यशः । अमन्दमदमन्मथप्रणमदुग्रचापोच्चल स्प्रतापतिकृत्तपश्चरणभेदलब्धं भुवि ॥ २५ ॥ ४१२ : तीर्थंकर महावीर और उनको आचार्यपरम्परा
SR No.090510
Book TitleTirthankar Mahavira aur Unki Acharya Parampara Part 4
Original Sutra AuthorN/A
AuthorNemichandra Shastri
PublisherShantisagar Chhani Granthamala
Publication Year
Total Pages510
LanguageHindi
ClassificationBook_Devnagari, History, & Biography
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy