________________
तत्राभवत् त्रिभुवनप्रभुरिद्धवृद्धिः
श्रीवर्धमानमुनिरन्तिम-तीर्थनाथः । यद्दे हदीप्तिरपि सन्निहिताखिलानां
पूर्वोत्तराश्रितभवान् विशदीचकार ॥१॥ तस्यामा मचिमनीस्वाय
यो यौव्वराज्यपदसंश्रयतः प्रभूतः। श्रीगौतमो गणपतिर्भगवान्वरिष्ठः
श्रेष्ठेरनुष्ठितमुतिम्र्मुनिभिस्स जीयात् ॥५॥ तदन्वये शुद्धिमति प्रतीते समग्रशीलामलरत्नजाले । अभूद्यतीन्द्रो भुवि भद्रबाहुः पयःपयोधाविव पूर्णचन्द्रः ॥६॥ भद्रबाहुरग्निमः समग्रबुद्धिसम्पदा
शुद्धसिद्धशासनं सुशब्द-बन्ध-सुन्दरं । इद्धवृत्तसिद्धिरत्र बद्धकर्मभित्तपो
वृद्धितिप्रकीतिरुद्दघे महद्धिकः ॥७॥ यो भद्रबाहुः श्रुतकेवलीना मुनीश्वराणामिह पश्चिमोऽपि । अपश्चिमोऽभूद्विदुषां विनेता सर्वश्रु तार्थप्रतिपादनेन ॥८॥ तदीय-शिष्योऽजनि चन्द्रगुप्तः समग्रशीलानतदेववृद्धः । विवेश यत्तोव्रतपःप्रभाव-प्रभृत-कोर्तिभुवनान्तराणि ॥९॥ यदीयवंशाकरत: प्रसिद्धादभूददोषा यतिरत्नमाला। बभौ यदन्तमणिवन्मुनीन्द्रस्स कुन्डकुन्दोदितचण्ड-दण्डः ॥१०॥ अभदुमास्वातिमुनिः पवित्रे वंशे तदीये सकलात्थंवेदी । सूत्रीकृतं येन जिनप्रणीतं शास्त्राय॑जातं मुनिपुङ्गवेन ॥११॥ स प्राणिसंरक्षणसावधानो बभार योगी किल गृवपक्षान् । सदाप्रभृत्येव बुधा यमाहुराचाय्यंशब्दोत्तरगृपिच्छं ॥१२॥ तस्मादभूद्योगिकुलप्रदीपो बलाकपिच्छ: स तपोमहर्द्धिः । यदङ्गसंस्पर्शनमात्रतोऽपि वायुळिषादीनमृतोचकार ।।१३॥ समन्तभद्रोऽजनि भद्रमूर्तिस्ततः प्रणेता जिनशासनस्य । यदीयवाग्वजकठोरपातश्चून चकार प्रतिवादिशेलान् ।।१४।। श्रीपूज्पादो धृतधर्मराज्यस्ततो सुराधीश्वर-पूज्यपादः । यदीयवैदुष्यगुणानिदानी वदन्ति शास्त्राणि तदुधृतानि ॥१५|| धृतविश्वबुद्धिरयमत्र योगिभिः । कृतकृत्यभावमनुबिभ्रदुश्चकक्कैः ।
पट्टाबली : ४११