SearchBrowseAboutContactDonate
Page Preview
Page 414
Loading...
Download File
Download File
Page Text
________________ - स्याद्वादामृतवर्षणेकजलदो मिथ्यान्धकारांशुमान् भास्वन्मूर्तिनरेन्द्रकीर्तिसुसरो पट्टावलीक्ष्माधिपः। नानाशास्त्रविचारचारूचतुरः सन्मार्गसंवर्तको जीयात् श्रीविजयादिकीर्तिरमलो दद्याच्च सन्मंगलं ॥५८।। तत्पट्टपंकजविकाशनपंकजेन्द्रः स्याद्वादसिन्धुकरवर्द्धनपूर्णचन्द्रः ।। वादीन्द्रकुम्भमदवारणसन्मृगेन्द्र: भट्टारको जयति निर्मलनेमिचन्द्रः (१०१) ॥५९|| नानान्यायविचारचारूचतुरो वादीन्द्र-चूडामणिः षट्तकांगमशब्दशास्त्रनिपुणो स्फुर्जद्यशश्चन्द्रमाः । मा मनानाविकाशनशनमः श्रीनेमिचन्द्रो गुरुः सद्भट्टारकमौलिमण्डनमणिर्जीव्यात्सहस्र समाः ॥६०।। तत्पट्टपंकजविकाशन-सूर्यरूपः शास्त्रामृतेन परितोषित-सर्वभूपः । सच्छास्त्रकैरदविकाशन-चन्द्रमत्तिः भट्टारकः समभवत् वरचन्द्रकीतिः (१०२) ॥६|| श्रीमान्नाभिनरेन्द्रसुनुचरणाम्भोजद्वये भक्तिमान् नानाशास्त्रकलाकलापकुशलो मान्यः सदा भूमृतां । नित्यं ध्यानपरो महाव्रतधरो दाता दयासागरः ब्रह्मज्ञान-परायणस्समभवत् श्रीचन्द्रकीत्तिः प्रमुः ।।६।। पद्मनन्दी गुरुजातो बलात्कारगणाग्रणीः पाषाणघटिता येन वादिता श्रीसरस्वती। उज्जयन्तगिरौ तेन गच्छ: सारस्वतोऽभवत् अतस्तस्मै मुनीन्द्राय नमः श्रीपयनन्दिने ॥३॥ समस्त राजाओंसे पूजित पादपयवाले, मुनिवर भद्रबाहु स्वामीके पट्टकमलको उद्योत करने में सूर्यके समान श्रीगुप्तिगुप्त मुनि आप लोगोंको शुभसङ्गति दें॥शा श्रीमूलसमें नन्दिसङ्घ हुआ, नन्दिसङ्घमें अतिरमणीय बलात्कार-गण हुआ, और उस गणमें पूर्वके जाननेवाले मनुष्य और देवोके वन्दनीय श्रीमाघनन्दि स्वामी हुए ॥२॥ उनके पट्टपर मुनिश्रेष्ठ जिनचन्द्र हुए और इनके पट्टपर पांच नामधारक मुनिचक्रवर्ती श्रीपशनन्दि स्वामी हुए ।।३।। पट्टावली: ३११
SR No.090510
Book TitleTirthankar Mahavira aur Unki Acharya Parampara Part 4
Original Sutra AuthorN/A
AuthorNemichandra Shastri
PublisherShantisagar Chhani Granthamala
Publication Year
Total Pages510
LanguageHindi
ClassificationBook_Devnagari, History, & Biography
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy