________________
बेताली मुकूलीकृताञ्जलिपूटा संसेवते यस्पदे झोट्टिङ्गः प्रतिहारको निवसति द्वारे च यस्यान्तिके ! येन क्रीडति सन्ततं भूततपोलक्ष्मीर्यश (6) श्रीप्रियस्सोऽयं शुम्भति देवचन्द्रमुनिपो भट्टारकोघाग्रणीः ॥२६॥ अवर सधर्माधिनन्दि विद्य-देवरु-विद्याचक्रवत्ति-श्रीमदेवकीति-पण्डितदेवर शिष्यरु श्रीशुभचन्द्र विद्यदेवरु गण्डविमुक्तवादि चतुम्मुख-रामचन्द्र
विद्यदेवरं वादिवज्राकुश-श्रीमदकलत्र विद्यदेवरुमापरमेश्वरन-गुड्डुगलु माणिक्यभण्डारि भरियाने दण्डनायकरु श्रीमन्महाप्रधानं सर्वाधिकारिपिरियदण्डनायकंभरतिमयङ्गलु' श्रीकरणद हेगडे बूचिमयालु जगदेकदानि हेग्गडे कोरय्यनु ।।
अकल-पितृ-वाजि-वंश-तिलक-श्री-यक्षराजं निजाम्बिके लोकाम्बिके लोक-वन्दिते सुशीलाचारे दैवं दिवीश-कदम्ब-स्तुतु-पाद-पानरुहं नाथं यदुक्षोणिपालक-चूडामणि नारसिङ्गनेनलेन्नोम्पुल्लनोहुल्लपं ॥२७॥ श्रीमन्महाप्रघानं सर्वाधिकारे हिरियभण्डारि अभिनवगङ्गदण्डनायक-श्री. हुल्लराजं तम्म गुरुगलम्पनीकोण्डकुन्दान्वयद श्रीमूलसंङ्घद देशियगणद पुस्तकगच्छद श्रीकोलापुरद औल्पनारायणः जसस्यि प्रतिमा श्रीमत्केल्लङ्गेरेय प्रतापपुरवं पुनमरणवं माडिसि जिननाथपुरदलु कल्ल दानशालेयं माडिसिद श्रीमन्महामण्डलाचार्यदेवकोतिपण्डितदेवगर्गे परोक्षविनयवागि निशिदियं माहिसिद अबर शिष्यर्लक्खणन्दि-माधवत्रिभुवनदेवमहादान पूजाभिषेक-माडि प्रतिष्ठेयं माडिदरु मङ्गलमहा श्री श्री श्री
इस अभिलेखमें गौतम गणधरसे लगाकर मुनिदेवकीत्ति पण्डितदेवतक आचार्य-परम्परा दी गई है । इस पट्टावलिमें गौतम स्वामी, भद्रबाहु, चन्द्रगुप्त, कोण्डुकुन्द-पद्मनन्दि प्रथम, गृपिच्छाचार्य, बलापिच्छ, वादिसिंह समन्तभद्र, पूज्यपाद-देवनन्दि प्रथम, अकलङ्क, गोल्लाचार्य, काल्ययोगी, अविद्धकर्ण-पद्मनन्दि ( कौमारदेव )। उनके दो शिष्य कुलभूषण और प्रभाचन्द्र, कुलभूषणकी परम्परामें कुलचन्द्रदेव, माघनन्दि मुनि (कोल्लापुरीय), गण्डविमुक्तदेव । गण्ड. विमुक्तदेवके दो शिष्य भानुकोत्ति और देवकीत्तिके नाम आये हैं । देवकीसिका समाधिमरण शक सं० १०८५में हुआ है। इस अभिलेखमें कनकनन्दि और देवचन्द्रके भ्राता श्रुतकीत्ति त्रैवेद्य मुनिकी प्रशंसा की गई है। इन्होंने देवेन्द्र सदृश विपक्ष-वादियोंको पराजित किया और एक चमत्कारी काव्य 'राघवपाण्डवीय' की रचना की। यह कृति आदिसे अन्त और अन्तसे आदिको ओर पढ़ी जा ३.८६ : तीर्थंकर महावीर और उनको आचार्यपरम्परा