________________
हिमवत्कुत्कील-मुक्ताफल-तरलतरत्तार-हारेन्दुकुन्दोपमकोत्ति-व्याप्तदिग्मण्डलनवनत-भू-मण्डल भव्य-पद्योग्र-मरीचीमण्डलं पण्डित-तति-विनतं माघनन्द्याख्यवाचं यमिराज वाग्वधूटीनिटिलतटहटन्ननसद्रलप...||१९॥ ....."त मद-रदनिकुलम भदि निम् दिसल्के "सरिसेनि वरसंयमाधिचन्द्रं घरेयोल् माघनन्दि-सैद्धान्तेश ॥२०॥ सच्छिष्यस्य ____ अवर गुड्डुगलु सामान्तकेदारनाकरस दानश्रेयांस सामन्त निम्बदेव जगदोबंगण्ड सामन्तकामदेव ।। (उत्तरमुख)
गुरुसैद्धान्तिकमाघनन्दिमुनिपं श्रीमच्चमूवल्लभ मरस छपिन रसास्मानगिल श्रीमानकोतिप्रभास्फुरितालङ्कृत-देवकीति-मुनिपश्शिष्यजगन्मण्डनहरिय' गण्डविमुक्तदेवनिनगिन्नीनामसैद्धान्तिकर् ॥२१॥ क्षीरोदादिच चन्द्रमा मणिरिव प्रख्यात रत्नाकरात् सिद्धान्तेश्वरमाधनन्दियमिनो जातो अगन्मण्डनः । चारित्रं कनिधानधामसुविनम्रो दीपचत्तीं स्वयं श्रीमद्गण्डविमुक्तदेवयतिपस्सैद्धान्तचक्राधिपः पा२२। अवर सधर्मर ।
आवो बादिकथात्रयप्रवणदोल् विद्वज्जन मेच्चे विद्यावष्टम्भनप्पुकेय्दु परवादिक्षोणिमृत्पक्षमं । देवेन्द्रं कडिवन्ददि कडिदेले स्याद्वादविद्यादि
विद्यश्रुतकीत्तिदिव्यमुनिवोल् विख्यातियं ताल्दिदों ॥२३॥ श्रुतकीति-त्र विद्य
प्रति राघवपाण्डवीय विभु (बु) धचमस्कृसियेनिसि गत प्रत्यागत्तदि पेल्दमलकीत्तियं प्रकटि सिदं ॥२४॥ अवरग्रजर।। यो बौद्धक्षितिभृत्करालकुलिशश्चा कमेघान (नि) ली मीमांसा-मत-त्ति वादि-मदवन्मातङ्ग-कण्ठीरवः ।। स्यावादाब्धि-शरत्समुद्गतसुधा-शोचिस्समस्तैस्स्तुस्स श्रीमान्भुवि भासते कनकनन्दि-ख्यात-योगीश्वरः ।।२५॥
पट्टाक्ली : ३८५