________________
यो देवनन्दिप्रथमाभिधानो बुद्धया महत्पा स जिनेन्द्रबुद्धिः । श्रीपूज्यपादोऽजनि देवताभियंत्पूजितं पाद-युगं यदीयं ॥८॥ जैनेन्द्र निज-शब्द-भोगमतुलं सर्वार्थसिद्धिः परा सिद्धान्ते निपुणत्वमुद्धकवितां जैनाभिषेकः स्वकः । छन्दस्सूक्ष्मधियं समाधिशतक-स्वास्थ्यं यदीयं विदामारव्यातीह स पूज्यपादमुनिपः पूज्यो मुनीनां गण: ॥९॥
ततश्च ।। (पश्चिममुख)
अजनिष्टाकलङ्घ यज्जिनशासनमादितः । अकलङ्क बभौ येन सोऽकलको महामतिः ॥१०॥ इत्याधुद्धमुनीन्द्रसन्ततिनिधी श्रीमूलसंधे ततो जाते नन्दिगण-प्रभेदविलसद्दे शीगणे विश्रुते । गोल्लाचार्य इति प्रसिद्ध-मुनिपोऽभूद्गोल्लदेशाधिपः पूर्व केन च हेतुना भवभिया दीक्षां गृहीतस्सुधीः ॥११॥ श्रीमत्त्रकाल्ययोगी समजनि महिका काय-लग्ना तनुत्र यस्याभूदृष्टि-धारा निशित-शर-गणा ग्रीष्ममार्तण्डबिम्बं । चक्र सद्वृत्तचापाकलित-यति-वरस्याघशत्र विजेतु गोल्लाचार्यस्य शिष्यस्स जयतु भुवने भव्यसत्कैरवेन्दुः ॥१४॥ तच्छिध्यस्य ॥ अविद्धकर्नादिकपअनन्दिसैद्धान्तिकाख्योऽजनि यस्य लोके । कौमारदेव-वृतिताप्रसिद्धिर्जीयात्तु सो ज्ञान-निधिस्सुधीरः ॥१५॥ तच्छिष्यः कुलभूषणाख्यपतिपश्चारित्रवारानिधिस्सिद्धान्ताम्बुधिपारगो नतबिनेयस्तत्सधम्मो महान् । शब्दाम्भोरुहभास्कर: प्रथिततक्र्कग्रन्थकार: प्रभाचन्द्राख्यो मुनिराज-पण्डितवरः श्रीकुण्डकुन्दान्वयः ॥१६॥ तस्य श्रीकुलभूषणाख्यसुमुनेश्शिष्यो विनेयस्तुतस्सद्वृत्तः कुलचन्द्रदेवमुनिपस्सिद्धान्तविद्यानिधिः । तच्छिष्योऽजनि माघनन्दिमुनिपः कोल्लापुरे तीर्थ कृद्राद्धान्तारानवपारगोऽचलधृतिश्चारित्रचक्र श्वरः ॥१७॥ एले मावि बनवजदि तिलिगोल माणियदि मण्डनावलिताराधिपनि नभं शुभदमा गिप्पन्तिरितुनि
मलबीगल कुलचन्द्रदेवचरणाम्भोजातसेवाबिनि३८४ : तीर्थंकर महावीर और उनको आघायपरम्परा