________________
न्मुञ्चत
मिथ्या भाषण- भूषणं परिहरेतोद्छत्य स्याद्वादं वदतानमेत विनयाद्वादोभ कण्ठीरवं । नो चेत्तद्गु गज्जत - श्रुति-भय-भ्रान्ता स्थ यूयं यतस्तूर्णं निग्रह - जीर्णकूपः कुहरे वादि- द्विपाः पातिनः ॥५५॥ गुणाः कुन्द-स्पन्दोड्डमर-समरा दागमृतवा:लव- प्राय प्रेयः प्रसर- सरसा कीर्त्तिरिव सा ।
नखेन्दु-ज्योत्स्नान्मृ'प-चय-चकोर प्रणयिनी न कासां श्लाघानां पदमजितसेननतिपतिः ||५६ ॥ सकल-भुवनपालानम्रमूर्द्धावबद्धस्फुरित मुकुट-वडालीढ-पादारविन्दः । मदवखिल-बादीभेन्द्र कुम्भ-प्रभेदी गणभृदजित्तसेनो भाति वादीभसिंहः ॥५७॥
चूणि 11 यस्य संसार - वेराग्य- वैभवमेवंविधास्स्ववाचस्सूचयन्ति । प्राप्तं श्रीजिनशासनं त्रिभुवने यदुल्लेभं प्राणिनां यत्संसार-समुद्र-मग्न-जनता - हस्तावलम्बायितं । यत्प्राप्ताः परनिर्व्यपेक्ष सकल-ज्ञान- श्रियालङ्कृतास्तस्मात्किं गहनं कुतो भयकशः कावात्र देहे रतिः ॥ ५८|| आत्मैश्वर्यं विदितमधुना नन्त- बोधादि-रूपं तत्सम्प्राप्त्यै तदनु समयं वर्त्ततेऽत्रैव चेतः । व्यक्तान्यस्मिन्सुरपति-सुखे चक्रि- सौख्ये च तृष्णा तत्तुच्छात्थै रलमलमधी-लोभनल्र्लोकवृत्तेः ॥५९॥ भजानन्नात्मानं सकल-विषय-ज्ञानवपुषं सदा शान्तं स्वान्तःकरणमपि तत्साधनतया ! वही - रागद्वेषः कलुषितमनाः कोऽपि यत्तत्तां कथं जानन्नेनं क्षणमपि ततोऽन्यत्र यतते ||६०|| ( पश्चिममुख )
सूणि ॥ यस्य च शिष्ययोः कविताकान्त-वादिकोलाहलापरनामधेययोः शान्तिनाथपद्मनाम - पण्डितयोरखण्डपाण्डित्यगुणोपवर्णनमिदमसम्पूर्णं ।। त्वामासाद्य महाधियं परिगता या विश्व विद्वज्जनज्येष्ठाराध्य - गुणा चिरेण सरसा वेदग्ध्य-सम्पद्गिरां । कृत्स्नाशान्त-निरन्तरोदित-यशश्श्रीकान्तशान्तेन तां वक्तु सापि सरस्वती प्रभवति ब्रूमः कथन्तद्वयं ॥ ६१॥
३८० : तीर्थंकर महावीर और उनकी आचार्य परम्परा
|