________________
ध्यावृत्त-भूरि-मद-सन्तति विस्मृतापारुष्यमात-करुणारुति-कान्दिशीक । धावन्ति हन्ति परवादिगजास्त्रसन्त: श्रीपधनाभ-बुध-गन्ध-गजस्य गन्धात् ॥६२॥ दीक्षा च शिक्षा च यतो यतीनां जैनं तपस्तापहरन्दघानात् कुमारसेनोऽवतु यच्चरित्र श्रेयः पथोदाहरण पवित्रम् ||६३॥ जरिम-धस्मर-स्मर मदान-पर-द्विगद्विधाकरण-केसरी-चरण-भूष्य-भूभूच्छिख: । द्वि-षड्गुण-वपुस्तपश्चरण-चण्ड-धामोदयो दयेत मम मल्लिषेण-मलधारिदेवो गुरुः ॥६४|| वन्दे तं मलधारिणं मुनिपति मोह-द्विषद्-व्याहृतिव्यापार-व्यवसाय-सार-हृदयं सत्संयमोरु-श्रियं । यत्कायोपचयीभवन्मलमपि प्रव्यक्त-भक्ति-क्रमानम्राकम्न-मनो-मिलन्मलमषि-प्रक्षालनकक्षम ||६५।। अतुच्छ-तिमिर-च्छटा-जटिल-जन्म-जीर्णाटवी दवानल-तुला-जुषां पृथु-तपः-प्रभाव-त्विषां । पदं पद-पयोरुह-भ्रमित-भव्य-भृङ्गावलिममोल्लसतु मल्लिषेण-मुनिराण्मनो-मन्दिरे ।।६६।। नेमल्याय मला दिलाङ्गमखिल-त्र लोक्य-राज्याधिये नैष्किञ्चन्यमतुच्छ-तापहृदयेन्यञ्चद्भुताशन्तपः | यस्यासी गुण-रत्न-रोहण-गिरिः श्रीमल्लिषेणो गुरुवन्द्यो येन विचित्र-चार-चरितैर्द्धात्री पवित्री-कृता ॥६॥ यस्मिन्नप्रतिमा क्षमाभिरते यस्मिन्दया नियाश्लेषो यत्र-समत्वधीः प्रणयिनी यत्रास्पहा सस्पृहा । कामं निर्वृति-कामुकस्वयमथाप्यग्रेसरो योगिनामाश्चर्याय कथन नाम चरितैश्धीमल्लिषेणो मुनिः ॥६॥ य: पूज्यः पृथिवीतले यमनिशं सन्तस्स्तुवन्त्यादरात् येनानङ्ग-धनुर्जितं मुनिजना यस्मै नमस्कुर्वते । यस्मादागम-निर्णयो यमभृतां यस्यास्ति जीवे दया यस्मिन्धीमलधारिणि अतिपती धर्मोऽस्ति तस्मै नमः ॥६९|| धवल-सरस-तीर्थ सेष सन्यास-धन्यां परिणतिमनुतिष्ठं नन्दिमा निष्ठितात्मा ।
पट्टावली : ३८१