________________
प्रायः श्रीविजये तदेतदखिलं तत्पीठिकायां स्थिते संक्रान्तं कथमन्यथानतिचिराद्विद्येदृगीदृक् तपः ॥४६।। विद्योदयोऽस्ति न मदोऽस्ति तपोऽस्ति भास्वनोग्रत्वमस्ति विभतास्ति न चास्ति मानः । यस्य श्रये कमलभद्र-मुनीश्वरन्तं । यः ख्यातिमापदिह-शाम्यदर्धगुणोघः ।।४७|| स्मरणमत्र पवित्रतमं मनो भवति यस्य सतामिह तीथिनां समत्तिनिर्मलमात्म-विशुद्धये कमलभद्रसरोवरमाश्रये ||४८| सर्वांगैर्यमिहालिलिङ्ग-सुमहाभागं कलौ भारति भास्वन्तं गुण-रत्न-भूषण-गणरप्यग्रिम योगिनां । तं सन्तस्तुवतामलकृत-दयापालाभिधानं महासूरि भूरिधियोऽत्र पण्डित-पदं यत्र व युक्तं स्मृताः ॥४२॥ विजित-मदन-दर्पः श्रीदयापालदेवो विदित-सकल-शास्त्रो निजिताशेषवादी । विमलतर-यशोभियाप्त-दिक्-चक्रबालो जयति नत-महीभृन्मौलिरत्नारुणाघ्रिः ॥५०॥ यस्योपास्य पवित्र-पाद-कमल-द्वन्द्वन्नृपः पोय-सलो लक्ष्मी सनिधिमानयत्स विनयादित्यः कृताज्ञाभुवः । कस्तस्याहंति शान्तिदेव-यमिनस्सामर्थ्य मित्थं तथेत्याख्यातु बिरला खलु स्फुरदुरु-ज्योतिर्दशास्तादृशाः ॥५१॥ स्वामीति पाण्ड्य-पृथिवी-पतिना निसृष्टनामाप्त-दृष्टि-विभवेन निज-प्रसादात् । धन्यस्स एव मुनिराहवमल्लभूमगास्थायिका-प्रथित-शब्द-चतुमुखाख्यः ॥५२|| श्रीमुल्लूर-विडूर-सारवसुधा-रत्नं स नाथो गुणेनाथूणेन महीक्षितामुरु-महःपिण्डशिरो-मण्डनः । आराध्यो गुणसेन-पण्डित-पतिस्स स्वास्थ्यकामैजना यत्सूक्तागद-गन्धत्तोऽपि गलित-ग्लानि गति लम्भिताः ॥५३।। बन्दे वन्दितमादरादह रहस्स्याद्वाद-विद्या-विदां स्वान्त-ध्वान्त-वितानं-धूनन-विधी भास्वन्तमन्य भुवि । भक्त्या त्वाजितसेन-मानतिकृतां यत्सन्नियोगान्मन:पद्म सद्म भवेद्विकास-विभवस्योन्मुक्त-निद्रा-भरं ।।५।।
पट्टावली : ३५१