________________
यस्य श्रीमतिसागरी गुरुरसी चञ्चचशश्चन्द्रसूः श्रीमान्यस्य स वादिराज गणभृत्य ब्रह्मचारीविभोः । एकisria कृती स एव हि दयापालनती यन्मनस्यास्तामन्य-परिग्रह-ग्रहु-कथा स्वं विग्रहे विग्रहः ||३९|| त्रैलोक्य-दीपिका वाणी द्वाभ्यामेवांदगादिह | जिनराजत एकस्मादेकस्माद्वादिराजतः ||४०|| आरुद्धाम्बरमिन्दु-विम्ब-रचितौरसुक्यं सदा यवछत्रं वाक्चमरोज- राजि-रुत्तयोऽभ्यर्ण च यत्कर्णयोः । सेव्यः सिंहसमयं पीठ-विभवः सर्व प्रयादि-प्रजादत्तोच्च प्रकार-सार-महिमा श्रीवादिजो विदा ॥१४१|| चूर्णि || यदीय-गुण-गोचरोऽयं वचन-विलास-प्रसरः कवीनां । नमोऽहंते ॥
( दक्षिणमुख )
श्रीमच्चालुक्य चक्रे श्वर-जयकट के वाग्वधू जन्मभूमी निष्काण्डण्डिण्डिमः पर्यटति पटु-स्टो वादिराजस्य जिष्ण | | जा द्वाद-दर्पो जहिहि गमकता गर्व भूमा- जहाहि व्याहारेण्यां जहाहि स्फुट-मृदु-मधुर-श्रव्य काव्यावलेपः || ४२|| पातालं व्यालराजो वसति सुविदितं यस्य जिह्वा सहस्र निर्गन्ता स्वर्गतोऽसौ न भवति पिणो वज्रभृद्यस्य शिष्यः । जीवेत्तान्तावदेत निलय-बल-वशावादिनः केन नान्ये गर्व निर्मुच्य सर्व जयिनमिन समे वादिराजं नमन्ति ||४३|| वाग्देवी सुचिरप्रयोग सुदृढ प्रेमाणमप्यादरादादत्ते मम पायमधुना श्रीवादिराजो मुनिः भो भो पश्यत पश्यते यमिनां कि धर्म इत्युच्चकब्रह्मण्य-पराः पुरातनमुने बांग्वृत्तयः पान्तु वः ||४४ गंगावश्विर-शिरोमणि-यद्ध सन्ध्या- रागोल्लसच्चरण-चारुनखेन्दुलक्ष्मीः । श्रीशब्दपूर्व - विजयान्त-विनूत-नामा धीमानमानुष गुणांस्ततमः
प्रभांशु ॥४५॥
चूर्णि ॥ स्तुतो हि स भवानेच श्रीवादिराज देवेन ॥ यद्वा-तोः प्रशस्तमुभयं श्रीमसेनमुनी प्राणीमित्सुचिराभियोग- बलतो नीतं परामुन्नति ।
३७८ : तीर्थंकर महावीर और उनकी आचार्यपरम्परा