________________
छात्रस्यापि स सिंहनन्दि-मुनिना नोचेत्कथं वा शिलास्तम्भोराज्यरमागमाध्व-परिघस्तेनासिखण्डो घनः ||९|| बक्रग्रीव-महामुनेदंश-शतग्रीवोऽप्यहीन्द्रो यथाजातं स्तोतुमलं वचोबलमसो कि भग्न-वाग्मि-व्रजं । योऽसौ शासन-देवता-बहुमतो ह्री-बक्त्र-वादि-ग्रहग्रीवोऽस्मिन्नध-शब्द-वाच्यमवदद् मासान्समासेन षट् ॥१०॥ मवस्त्रोत्र तत्र प्रसरति कवीन्द्राः कथमपि प्रणाम वज्रादी रचयत परन्नन्दिनि मनी । नवस्तोत्र येन व्यरचि सकलाईत्प्रवचनप्रपञ्चान्तब्भवि-प्रवण-चर-सन्दर्भसुभगं ||११|| महिमा स पात्रकेसरिगुरोः परं भवति यस्य भक्तयासीत् पद्मावती सहाया त्रिलक्षण-कदर्थन कत्तु ॥१२॥ सुमति-देवममुस्तुतयेन वस्सुमति-सप्तकमाप्ततया कृतं । परिहतापथ-तत्त्व-पथात्थिना सुमति-कोटि-बित्तिभवात्तिहत् ।।१३।। उदेत्य सम्पग्दिशि दक्षिणस्यां कुमारसेनो मुनिरस्तमापत् । सीव चित्र जगदेवा-भानोस्तिष्ठत्यसो तस्य तथा प्रकाशः ॥१४॥ धमार्थकामपरिनिर्वृनिचारुविन्तश्चिन्तामणिः प्रतिनिकेतमकारि येन । म स्तूयते सरससौख्यभुजा-सुजातश्चिन्तामणिमुनिवृषा
न कथं जनेन ||१५|| चूडामणिः कवीनां चूडामणि-नाम-शेव्य-काव्य-कविः । श्रीवर्द्धदेव एव हि कृतपुण्य: कीतिमाहतु ।।१६|| चूष्णि || य एवमुपश्लोकित्तो दण्डिना ॥ जह्नोः कन्या जटाग्रेण बभार परमेश्वरः । श्रीवर्द्धदेव सन्धत्से जिह्वाग्रेण सरस्वती ।।१७।। पुष्पास्त्रस्य जयो गणस्य चरणम्भमृच्छिखा-पट्टन पद्भ्यामस्तु महेश्वरस्तदपि न प्राप्तु तुलामीश्वरः । यस्याखण्ड-कलावतोऽष्ट-विलसद्दिकपाल-मालि-स्खलत्कीर्तिस्वस्सरितो महेश्वर इह स्तुत्यमा कस्स्यान्मुनिः ॥१८|| यस्सरतति-महा-वादान जिगायान्यानथामितान् । ब्रह्मरक्षोऽचितस्सोऽच्या महेश्वर-मुनीश्वर: ||१९|| तारा येन विनिजिता घट-कुटी-गूढावतारा सम बोद्धर्यो धृत-पीठ-पीडित-कुदग्देवात्त-संवाञ्जलिः ।
पट्टावलो : २७५