________________
यस्मान्निम्मल-धर्म-वाद्धि-विपुलश्नीचर्द्धमाना सतां भत्तु भव्य-चकोर-चक्रमवतु श्रीवर्धमानो जिनः ॥१।। जीयादर्थयुतेन्द्रभूतिविदिताभिख्यो गणी गोतमस्वामी सप्तमद्धिभिस्त्रिजगतीमापादयन्यादयोः । यद्वोधाम्बुधिमेत्य वीर-हिमवत्कुत्कीलकण्ठाबुधाम्भोदात्ता भुवनं पुनाति वचन-स्वच्छन्दमन्दाकिनी ॥२॥ तीर्थेश-दर्शनभवन्नय-दृक्सहस्र-बिलब्ध-बोध-वपुषश्च तकवेलीन्द्राः। निम्मिन्दतां विबुध-वृन्द-शिरोभिवन्द्यास्फूर्जद्वचः कुलिशतः कुमताद्रि
मुद्राः ॥३॥ वर्त्यः कथन्नु महिमा भण भद्रबाहो म्र्मोहोरु-मल्ल-मद-मईन-वृत्तबाहोः । यच्छिष्यताप्तसुकृतेन स चन्द्रगुप्त श्शुश्रूष्यतेस्म सुचिरं वन-देवताभिः ।।४॥ वन्द्योविभुम्भुवि न कैरिह कौण्डकुन्दः कुन्द-प्रभा-प्रणयि-कीति-विभूषिताशः । यश्चारु-चारण-कराम्बुजचञ्चरीकश्चक्र श्रुत्तस्य भरते प्रयत: प्रतिष्ठाम् ।।५।। वन्द्यो भस्मक-भस्म-सास्कृति-पदः पद्यावती-नेतनादत्तोदात्त-पदस्व-मन्त्र-वचन-व्याहूत-चन्द्रप्रभः । आचार्य्यस्सः समन्तभद्रगणभृद्येनेह काले कलौ जैनं वर्त्म समन्तभद्रमभवद्भद्रं समन्तान्मुहुः ।।६।। चुणि ।। यस्येवंविधा वादारम्भसरम्भविम्भिताभिव्यक्तयस्सूक्तयः ।। वृत्त । पूर्व पाटलिपुत्र-मध्य-नगरे भेरी मया ताडिता पश्चान्मालव-सिन्धु-ठक्क-विषये काञ्चीपुरे वैदिशे । प्राप्तोऽहं करहाटकं बहु-भटं-विद्योत्कटं सङ्कट वादायी विचराम्पहननरपते शार्दूल-विक्रीडितं ॥७॥ अवटु-तटमटति झटति स्फुट-पटु-वाचाटधूर्जटेरपि जिह्वा बादिनि समन्तभद्रे स्थित्तवति तब सदसि भूप कथान्येषां ||८|| योऽसौ घाति-मल-द्विषबल-शिला-स्तम्भावली-खण्डनध्यानासिः पटुरहतो भगवतस्सोऽस्य प्रसादीकृतः ।
१. जैनशिलालेखसंग्रह, प्रथम भाग, अभिलेखसंख्या ५४ ।
३७४ : तीर्थकर महावीर और उनकी आचार्यपरम्परा