SearchBrowseAboutContactDonate
Page Preview
Page 387
Loading...
Download File
Download File
Page Text
________________ कटुकल् सार्दप्पुदीशं जडेयोलिरिसलेन्दिपं सेज्जेगरलू पदेदप्पं कृष्णनेम्वन्तेसेदु बिस-नसत्कन्दलीकन्दकान्तं पुदिदत्ती मेघचन्द्रवत्तितिलकजगत्तिकोतिप्रकाश ॥३५॥ पूजितविदग्धविबुधसमाज विद्य-मेधचन्द्र-अत्ति-राराजिसिदं विनमितमुनि राज वृषभगणभगणताराराजं ॥३६|| सक वर्ष १०३७ नेय मन्मथसंवत्सरद मार्गसिर सुद्ध १४ वृहदारं धनुलग्नद पूर्वालदारुघलिगेयप्पागलु श्रीमूलसङ्घद देसिगगणद पुस्तकगच्छद श्रीमेघचन्द्रविद्यदेवतम्मवशानकालमनरिदु पल्यवाशनदोलिदु आत्मभावनेर्य भाविसुत्तु देवलोकक्के सन्दराभावनेयेन्तप्पुदेन्दोडे । अनन्त-बोधात्मकमात्मवार निधाय चेतस्पहाय हेयं । विद्यनामा मुनिमेषचन्द्रो दिवं गतो बोधनिधिविशिष्टाम् ॥३७॥ अवरग्रशिष्यरोष-पद-पदार्थ-तत्त्व-विदरु सकलशास्त्रपारावारपारगरुं गुरुकुलसमुद्धरणरुमप्प श्रीप्रभाचन्द्र-सिद्धान्त देवतम्म गुरुगलो परोक्षविनेयं कारणमागि-श्रीकदवप्पु-तीर्थदल तम्म गुडु ।। समधिगत्तपञ्चमहाशब्द महासामन्ताधिपति महाप्रचण्डदण्डनायक वैरिभयदायक गोत्रपवित्र बुधजनमित्र स्वाभिद्रोहगोधमघरट्टसंग्नामजत्तलट्ट विष्णुवर्द्धनभूपालहोयसलमहाराज राज्यसमुद्धरण कलिगलाभरण श्रीजैनधर्मामृताम्बुधिप्रवर्द्धन-सुधाकर सम्यक्तरत्नाकर श्रीमन्महाप्रधान दण्डनायकगङ्गराजनुमातन मनस्सरोवरराजहंसे भव्यजनप्रसंसे गोत्र-निधाने रुक्मिणीसमाने लक्ष्मीमतिदण्डनायकितियुमन्तवरिन्दमतिमय महाविभूतियि सुभलग्नदोलु प्रतिष्ठेय माडिसिंदर् आमुनीन्द्रोत्तमर् ईनिसिधिगेयन् अबर तपः प्रभावमेन्तपुद्देन्दोडे । समदोद्यन्मार-गन्ध-द्विरद-दलन १-कण्ठीरवं क्रोध-लोभ द्रुम-मूलच्छेदनं दुर्द्धरविषय शिलाभेद-बन-प्रपातं । कामनीयं श्रीजिनेन्द्रागमजलनिधिपार प्रभाचन्द्र-सिद्धान्तमुनीन्द्र मोहविध्वंसनकरनेसेदं धात्रियोल योगिनाथ ॥३८| चावराज बरेद ॥ मत्तिन मातबन्तिरलि जीर्णजिनाश्रयकोटिय क्रम वेत्तिरे मुन्निनन्तिरत्तितर्गलोल नेरे माडिसुत्तम-- त्युत्तमपात्रदानदोदवं मेरेवुत्तिरे गंगवाडितो म्बत्तरु सासिरं कोपणमादुद गंगणदण्डनानि ।।३९।। ३७२ : तीर्थकर महावीर और उनकी आचार्य परम्परा
SR No.090510
Book TitleTirthankar Mahavira aur Unki Acharya Parampara Part 4
Original Sutra AuthorN/A
AuthorNemichandra Shastri
PublisherShantisagar Chhani Granthamala
Publication Year
Total Pages510
LanguageHindi
ClassificationBook_Devnagari, History, & Biography
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy