________________
सत्रर्कन्यायसुवज्रवेदिरमलाई सूक्तितन्मौक्तिकः शब्दग्रन्थ विशुद्धशंखकलितस्स्याद्वादसद्विद्रुमः व्याख्यानोज्र्जितघोषणर् प्रविपुलप्रज्ञोद्धवीचीचयो जीयाद्विश्रुतमेघ चन्द्रमुनिपस्त्रेविद्य रत्नाकरः ॥२८॥ श्रीमूलसंध-कृत-पुस्तक-गच्छ-देशी प्रोद्यद्गणाधिपस्ताक्किकचक्रवर्ती।
सैद्धान्तिकेश्वर शिखामणिमेघचन्द्रस्त्रैविद्यदेव इति सद्विबुधा ( : ) स्तुवन्ति ॥ २९ ॥ सिद्धान्ते जिन - वीरसेन सदृशः शास्याब्ज - भा भास्करः षट्तक्कष्वकलदेव विबुधः साक्षादयं भूतले । सर्व्वे व्याकरणे विपश्चिदधिपः श्रीपूज्यपादस्स्वयं श्रविद्योत्तममेधचन्द्रमुनिपो वादीभपञ्चाननः ||३०|| रुद्राणीशस्य कण्ठं धवलयति हिमज्योतिषो जातमङ्कं पीतं सौवर्णशैलं शिशुदिनपतनुं राहुदेहं नितान्तं । श्रीकान्तावल्लभाङ्गकमलपुष्पप्रतीन्द्र विद्यस्याखिलाशा वलय निलयसत्कीत्तिचन्द्रासपोऽसौ ॥३१॥ मुनिनाथं दशधर्म्मधरिदृढषद् - त्रिंशद्गुणं दिव्य-वाणनिधानं निनगिक्षुचापमलिनीज्यासूत्रमोरेन्दे पूविन बाणङ्गलमयदे हीननधिकङ्गाक्षेपम माप्पु दाव मयं दप्पंक मेघचन्द्रमुनियोल मानिन्नदोर्दमं ||३२|| मदुरेखाविलासं चावराज- बलदल वरेदुद बिरुदख्वारिमुखतिलकगङ्गाचारि कण्डरिसिद शुभचन्द्र सिद्धान्तदेवरगुड्ड । ( पूर्वमुख )
श्रवणीय शब्दविद्यापरिणति महनीयं महातवविद्याप्रवणत्वं श्लाघनीयं जिननिगदित संशुद्धसिद्धान्तविद्याप्रवणप्रागल्भ्यमेन्देन्दुपचितपुलकं कीर्त्तिस कूत्तु विद्वनिवहं विद्यनाम - प्रविदितनेसेदं मेघचन्द्रवतीन्द्र ||३३|| क्षमेगीगल जोवनंतीविदुदतुलतप श्रीगे लावण्यमीगल् समसन्दित्तु तन्नि श्रुतवधुराधिक प्रौढियायुतीगलेन्दन्दे महाविख्यातियं ताल्दिदनमलचरित्रोत्तमं भव्यचेतोरमणं त्रैविद्यद्यिोदितविशदयशं मेघचन्द्रव्रतीन्द्र ||३४|| इदे हंसीबृन्दमीष्टल् बगेदपुदु चकोरीचयं चञ्चुविन्दं
पट्टावली : २७१