________________
येनाशेष-भवोपताप-हननस्वाध्यात्मसंवेदनं प्राप्त स्यादभयादिनन्दिमुनिपस्मोऽयं कृतार्थो भुवि ॥१९॥ तच्छिष्यस्सकलागमानिपुणो लोकज्ञतासंयुतस्सच्चारित्रविचित्रचारुचरितस्सौजन्यकन्दाकुरः मिथ्यात्वाज्जवमप्रतापहननश्रीसोमदेवप्रभु
र्जीयात्सत्सकलेन्दुनाममुनिपः कर्माटवीपावकः ॥२०॥ अपि च सकलचन्द्रो विश्वविश्वम्भरेशप्रणुदपदपयोजः कुन्दहारेन्दुरोचिः । त्रिदशगजसुवज्रव्योमसिन्धुप्रकाशप्रतिभविशदकोत्तिग्विधूकर्णपूरः ॥२१॥ शिष्यस्तस्य दृढवतश्शमनिधिस्सत्संयमाम्भोनिधि शीलानां विपुलालयस्समितिभिव्यु क्तिस्त्रिगुप्तिश्चितः । नानासद्गुणरत्नरोगिः प्रोद्यत्तपोजन्मभूः प्रतो मुवि मेधचन्द्रमनिरामनियचक्राधिपः ॥२२|| वैविद्ययोमीश्वर-मेघचन्द्रस्याभूत्प्रभाचन्द्रमुनिस्सुशिष्यः । शुम्भद्रताम्भोनिधिपूर्णचन्द्रो नि तदण्डत्रितयो विशल्यः ।।२३॥ पुष्पास्थानून-दानोत्कट-कट-कटिच्छेदछेद-दृप्यन्मगेन्द्रः नानाभच्याब्जपण्डप्रतति-विकसन-धीविधानकभानुः । संसाराम्भोधिमध्योतरणकरणतीयानरत्नत्रयेश;
सम्यग्जैनागमाान्वितविमलमतिः थीप्रभाचन्द्रयोगी ॥२४॥ (उत्तरमुख )
श्रीभपालकमौलिलालित्तपदस्संज्ञानलक्ष्मीपतिश्चारित्रोत्करवाहनश्शितयनश्शुभ्रातपत्राञ्चितः ।। त्रैलोक्याद्भुतमन्मथारिविशयस्सद्धर्मचक्राधिपः पृथ्वीसंस्तवतूय्यंगोषनिनदविद्यचक्र श्वरः ॥२५॥ सद्धान्तेद्धशिरोमणिः प्रशमवातस्य चूडामणिः । शब्दोघस्य शिरोमणिः प्रविलसत्तज्ञचूडामणि: प्रोन्यत्संयमिता गिरोमणिरुदञ्चद्भव्यरक्षार्माणजर्जीयात्सन्नुतमेषचन्द्रमुनिपस्त्रविद्यचूड़ामणिः ॥२६॥ विद्योत्तमपचन्द्रमिनः प्रत्यर्मभासि प्रिया वाग्देवी दिसहावाहित्यहृदया तद्वाक्ष्यकात्विनी । कीतिरिचिदिक कुलाबलकुले स्वादात्मा प्रष्टुम
प्यन्वष्ट भणिमन्त्रनवनिचयं ना गम्भ्रमा भ्राम्यति ।।२।। ३७० : तीकर महावीर और उनको आनायपरका ग