________________
तच्छिष्यः कलधौतनन्दिमुनिपस्सैद्धान्तचक्र श्वरः पारावारपरीतधारिणिकुलव्याप्तोरुकीर्तीश्वरः । पञ्चाक्षोन्मदकुम्भिकुम्भदलनप्रोन्मुक्त्तमुक्ताफलप्रांशुप्राञ्चितकेसरी बुधनुतो वाक्कामिनीवल्लभः ॥१०॥ तत्पुत्रको महेन्द्रादिकोतिर्मदनशङ्करः ।। यस्य वाग्देवता शक्ता श्रौती मालामयूयुजत् ।।११।। तच्छिष्यो वीरनन्दी कवि-गमक-महावादि वाग्मित्वयुक्तो यस्य श्रीनाकसिन्धुत्रिदशपत्तिगजाकाशसङ्काशकीर्तिं ! गायन्त्युच्चैदिग्दिगन्ते त्रिदशयुवतयः प्रीति रागानुबन्धात् सोऽयं जीयात्प्रमादप्रकरमहिधराभीलदम्भोलिदण्डः ॥१२॥ श्रीगोल्लाचार्य्यनामा समजनि मुनिपश्शुद्धरत्नत्रयात्मा सिद्धात्मायस्थ-सात्थ-
प्रदनपटु-सिद्धान्त-शास्त्राब्धि-वीची सङ्घातक्षालितांहः प्रमदमदकलालीढबुद्धिप्रभावः जीयाद् भूपाल-मौलि-धुमणि-विदलिताड्रिपजलक्ष्मीविलासः ॥
पेगड़े चावराजे बरेदमङ्गल ॥ ( पश्चिममुख)
वीरणन्दिविबुधेन्द्रसन्तती नूनन्दिलनरेन्द्रवंशचूडामणिः प्रथितगोल्लदेशभूपालक: किमपि कारणेन सः ॥१४|| श्रीमत्त्रकाल्योगी समजनि महिकाकायलग्नातनुवं यस्याभूदृष्टिधारा निशित-शर-गणा ग्रीष्ममार्तण्डबिम्ब । चक्र सद्वृत्तचापाकलिततिवरस्याघशत्रून्विजेतु गोल्लाचार्य्यस्य शिष्यस्सा जयतु भुवने भब्यसकैरवन्दुः ।।१५।। तपस्सामर्थ्यतो यस्य छात्रोऽभूद्ब्रह्मराक्षसः । यस्य स्मरणमात्रेण मुञ्चन्ति च महाग्रहाः ॥१६॥ प्राज्याज्यतां गतं लोके करञ्जस्य हि तैलक तपस्सामथ्यंतस्तस्य तपः किं वर्णित क्षमं ॥१७॥ वैकाल्य-योगि-यतिपान-विनेयरलस्सिद्धान्तवाद्धिपरिवद्धनपूर्णचन्द्रः । दिग्नागकुम्भलिखितोज्जवलकोतिकान्तो जीयादसाबभयनन्दिमुनिज्जगत्यां ॥१८|| येनाशेपपरीपहादिरिपवस्सम्यग्जिता: प्रोद्धताः येनाप्ता दशलक्षणोत्तममहाधख्यिकल्पद्रुमाः
पट्टावली : ३६९