________________
मेषचन्द्र-अशस्तिर
(शक सं० १०३७) ( दक्षिणमुख )
भद्रं भूयाजिनेन्द्राणां शासनायाघनाशिने । कुतीय-ध्वान्तसङ्घातप्रभिन्नघनभानवे ॥१।। श्रीमन्नाभेयनाथाद्यमलजिनवरानीकसौधोरुवाद्धि. प्रध्वस्ताघ-प्रमेय-प्रचय-विषय-कैवल्यबोधोरु-वेदिः । शस्तस्यात्कारमुद्राशबलितजनतानन्दनादोरुघोषः स्थेयादाचन्द्रतारं परमसुखमहावीर्य्यवीचीनिकायः ।।२।। श्रीमन्मुनीन्द्रोत्तमरत्नवर्गाः श्रीगौतमाद्याः प्रभविष्णवस्ते तत्राम्बुधौ सप्तमहद्धियुक्तास्तत्सन्ततौ नन्दिगणे बभूव ||३|| धीपद्मनन्दीत्यनवद्यनामा ह्याचार्यशब्दोत्तरकोण्डकुन्दः । द्वितीयमासीदभिधानमुद्यच्चरित्रसजातसुचारद्धिः ॥४॥ अभूदुमास्वातिमुनीश्वरोऽसावाचार्यशब्दोत्तरगृद्धपिञ्छ: 1 सदस्य रसशो रिना यस्तारकाविशेषापारपिदी ||५|| श्रीगृद्धपिञ्छमुनिपस्य बलाकपिञ्छ: शिष्योजनिष्ट भुवनत्रयत्तिकीत्तिः । चारित्रचुन्नुरखिलावनिपालमौलिमालाशिलीमुखविराजितपादपद्मः ॥६॥ तच्छिष्यो गुणनन्दिपण्डित-यतिश्चारित्रचक्रेश्वरस्तक्कच्याकरणादिशास्त्रनिपुणस्साहित्यविद्यापतिः । मिथ्यावादिमदान्धसिन्धुरघटासचट्टकण्ठीरखो भव्याम्भोजदिवाकरो विजयतां कन्दर्पदप्पापहः ॥७॥ तच्छिष्यास्त्रिशता विवेकनिधयश्शास्त्रान्धिपारङ्गतास्तेषत्कृष्टतमा द्विसप्ततिमितास्सिद्धान्तशास्त्रार्थकव्याख्याने पटवो विचित्रचरितास्तेषु प्रसिद्धो मुनिः नानानूननमप्रमाणनिपुणो देवेन्द्रसैद्धान्तिक: ॥८॥ अनि महिपचूडारत्नराराजितानिविजितमकरकेतूदण्डदोर्दण्डगब्दः। कुनयनिकरभूघ्रानीकदम्भोलिदण्डस्स जयतु विबुधेन्द्रो भारतीभालपट्टः ।।९।।
१. जैन शिलालेखसंग्रह, प्रथम भाग, मा० दि० प्र०, अभिलेख संख्या-४७ । २६८ : वीयफर महाबीर और उनकी आचार्यपरम्परा