________________
श्रीरे हिसारे सुयतितत्तिवराः सकियोद्योतपुज सोऽनन्दं तासु सेव्यस्त्रिभुवनपुरतः कीर्तिपः सूरिराजः ।।४३।। श्रीमन्माथुरगच्छभालतिलकः स्फुर्यत्सतामग्रणी: सबोधादिगुण रतुच्छसुखदैः युक्तः श्रियालङ्कृतः । पाताले दिवि भूतले च भबिकैस्ससव्यमानोऽनिशम् जीयाच्छीत्रिभुवनकोत्तिसुरगुरुवन्द्यो वुधैस्सर्वदा ॥४४॥ धात्रीमण्डलमंडनस्तु जयतात् श्रीसहस्रकोत्तिगुरुः । राजद्राजकयातिसाहिविदितो भट्टारकाभूषणः । वर्षे वह्नि नगांकचन्द्रमिते शुच्चार्यनग्ने दिने । पट्ट भूत्संचयस्य वै त्रिभुवनाद्याकोत्तिपट्टे स्थिते ।।४।। सहस्रवत्कातुलपक्षभावा सहस्ररश्मिस्तु चकास्ति नित्यं । सहस्रकीत्तिस्सगतैकमूतिर्गरूपमाभः खलुरत्नपूत्तिः ॥४६॥ यत्पाण्डित्पमवेत्य मण्डितमहीखण्डप्रचण्डोद्भटम् । सद्वन्ध्यव्यवहारनिर्गदिदं ज्ञानकगम्याशयम् । सर्वेः सौगतिक समेत्य विधिवत् भट्टारकास्ये वरे गट्टे पण्डितमण्डलीनुतमयः पूज्यः प्रपूज्यैरपि ||४७॥ महीचन्द्रश्चन्द्र सुहृदयहृदान्ते हि सुधिया स्वकान्तेवासिभ्योऽविरतमन, दानविहितम् । निजे दीप्यनज्ञानैः सुगतिविदुषां पुण्यपरिधिः यशोराशि लोकेष्ववहितमनाः पूर्णमकरोत् ||४८|| पदृस्यास्थ महीचन्द्रशिष्यो देवेन्द्रकीतिराट् । ख्यातिमुद्वोषयामास जगत्यद्भुतसद्गुणः ॥४९॥ विदितसुकृतकोतदिव्यदेवेन्द्रकीर्तः मुनिवरशुभपट्ट धर्मसरकान्तिखण्डम् । तदनु भविकपूज्यः श्रीजगत्कीतिपूज्यः शुभसदनमकार्षीदिव्यसदाशिरासीत् ।।५।। अनन्तस्याद्वादारविषु कलकण्ठः पिकवरः प्रसाद: पुण्यानां गुणसरसिजानां मधुकरः । जगत्कीर्तेरिशष्यो ललितसत्कोत्तिबुधवरः समापत्तत्पट्ट सुकृत्तनिजघट्ट सुतिवरः ।।५१॥ जिनमतशुभहदवीचिष्वनिशं मजनप्रमाणनयवेदी ।
तदनु च पट्टेऽध्यासच्छीमान् राजेन्द्रकीतिसुधिरेषः ।।५२॥ ३६४ : तीर्थकर महावीर और उनको आचार्यपरम्परा