________________
मुनिवरगणवन्द्यो विश्वलोकैरनिन्द्यो जयति कमलकोत्तिः जेनसिद्धान्तवादी ॥३५॥ महामुनिपुरन्दरः शमितरागद्वेषाङ्कुरः स्फुरत्परमविन्सनः स्थितिषशास्त्रार्थवित्। यशः प्रसरभासुरो जयति हेमकीर्तीश्वरः समस्तगुणमण्डितः कमलकीर्त्तिसू रिर्महात् ॥ ३६ ॥ एवं पूज्यगुरुक्रमोत्तमलसन्नामावली पद्धतौ । जिह्वाषितां दधाति परमानन्दामृतोत्कण्टुलाम् । सोऽवश्यं भवसंभवं परिभवं त्यक्त्वा विवादाशयम् । प्राप्नोत्याशु पदं परं विलभते चानन्तकीत्तिश्रियम् ||३७|| श्रीमत्काष्ठोदयगिरिहरिर्वादिमाभंगसिन्धुः ।
मिथ्यात्वागाशनिरिव गतोशेषजीवादितत्वः । कामक्रोधावुदयमस्त श्रीकुमारादिसेनः स्यात् श्रीमान् जयति सुपदो हेमचन्द्रो मुनीन्द्रः ॥३८॥
शास्त्रप्रवीणो मुनिहेमचन्द्रः तत्त्वार्थवेत्ता यतिमण्डनोऽभूत् ।
तत्पट्टचन्द्रो मुनिपधनन्दिः
जीयात्तनी सेवितपादपद्मः ||३९|| ब्राह्मी- सिन्धु कुमुद्वतिपतिरमी जेनाम्बुजाम्हस्करः स्याद्वादामृतवर्द्धकः शशधरः रत्नत्रयालिङ्गितः जीयाकीमुनिपद्यनन्दसगुरोः पट्टोदयाद्री हरिः शान्तिकीर्तिमृतां बरो गुणनिधिः सूरिशः कीर्त्तियट् ॥४०॥
यशःकीतिमुनीन्द्रपट्टाब्जभानुः शुभे काष्ठसंघान्वये शोभमानः । शरच्चन्द्रकुन्दस्फुरत्कान्तकीत्तिः जयी स्फीतसूरीश्वरः क्षेमकीर्तिः || ४१ ॥ विद्वान् साधुशिरोमणिगुणनिधिः सौजन्य रत्नाकरो मिथ्यात्वाचलछेदने ककुलिशो विख्यातकीर्तिभूवि । श्रीमच्छ्रीयशकीर्तिसूरसुगुरोः पट्टाम्बुजाहस्करः श्रीसंघस्य सदाकरोनुकुशलः श्रीक्षेमकीतिः गुरुः ॥४२॥ श्रीमीक्षेमकान्तिः सकलगुणनिधिविष्टपे भूरिपूज्यः । तेषां पट्ट समोदः समजनमुनिभिः स्थापितो शास्त्रविद्भिः ।
पट्टावली : ३६३