SearchBrowseAboutContactDonate
Page Preview
Page 376
Loading...
Download File
Download File
Page Text
________________ एत एकादशाङ्गानां पारं गमयति प्रथा । काष्ठसंघे थियाटारा मारे पृष्करे गणे ||२!! सुभद्रो थयशोभद्रो भद्रबाहुर्गणाग्रणीः । लोहाचार्येति विख्याता: प्रथमाङ्गाब्धिपारगाः ॥१०॥ जगत्प्रियोऽभूज्जयसेनसाधुः श्रीवीरसेनो हतकर्मवीरः । स ब्रह्मसेनोऽपि च रुद्रसेनस्ततोऽप्यूभूतां मुनिकुञ्जरौ तौ ॥११॥ श्रीभद्रसेनो मुनिकोत्तिसेनस्तपोभिधानं जयकीतिसाधुः । सद्विश्वकीत्तिभृतविश्वकीतिः यस्य त्रिसन्ध्यं स भवेन्नमस्यः ॥१२॥ तातोप्यभयकोयाख्यो भूतिसेनो महामुनिः । भावकीति: लसद्भावो विश्वचन्द्राभिधः सुधीः ।।१३।। अभूत्ततोऽसावभयादिचन्द्रः श्रीमाघचन्द्रो मुनिवृन्दवन्द्यः । तं नेमिचन्द्रं विनयादिचन्द्रं श्रीबालचन्द्र प्रणतः प्रणौमि ॥१४॥ यज्ञे त्रिभुवनचन्द्र त्रिभुवनभवनोपगूढविमलयशा । गणिरामचन्द्रनामा गणत्तिगणः पण्डितैरेव ॥१५॥ त्रिविधविद्याविशदाशयो यः सिद्धान्ततत्त्वामृतपानलीनः । धन्यो मुनिः श्रीविजयेन्दुनामा ततोऽभवद्भावितपुण्यमार्गः ॥१६॥ मुनिः यशःकीतिरभू यशस्वी विश्वाभयाद्योभयकोतिरासीत् । ततो महासेनमुनिः मकुन्दकीर्तिश्च कुन्दोपमर्कात्तिभारः ॥१७॥ त्रिभुवनचन्द्रमुनिन्द्रमुदारं रामसेनमपि दलितविकारं ! हर्षषेण नवकल्पविहारं वन्दे संयमलक्ष्मीधारम् ॥१८॥ तस्मादजायत सदायत्तचित्तवृत्तिस्त्पन्नमुन्नतमनोरथवल्लरीकः । संसारबारिनिधिपारगबुद्धिभारो गच्छाधिपो गुणखनिगुणसेमनामा ||१९|| ततस्तप:श्रीभरभाबिताङ्गः कन्दर्पदापचि-तचारः । कुमारखच्छीलकलाविशाल: कुमारसेनो मुनिरस्तदुष्टः ॥२०॥ प्रतापसेनः स्वत्तपःप्रतापी सन्तापित: शिष्टतमान्तराशिः। तत्पशृङ्गारस्ववर्णभूषा बभूव भूयः प्रसरत्प्रभावः ॥२१॥ श्रीमन्माहबसेनसाधममहं ज्ञानप्रकाशोल्लसत् । स्वात्मालोकनिलोयमात्मपरमानन्दोम्मिः संम्मिनम् ॥२२॥ घ्यायामि स्फुरदुमकर्मनिगणोच्छेदाय विश्वग्भवा । वर्ते गुप्तिगृहे वसन्नरहरहमुक्त्यै स्पृहावानिव ॥२२॥ मम जनिजनताशः क्षिप्तदुष्कर्मपाशः । कृतशुभगतिवासः प्रोद्गतात्मप्रकाशः ! पट्टावलो : ११
SR No.090510
Book TitleTirthankar Mahavira aur Unki Acharya Parampara Part 4
Original Sutra AuthorN/A
AuthorNemichandra Shastri
PublisherShantisagar Chhani Granthamala
Publication Year
Total Pages510
LanguageHindi
ClassificationBook_Devnagari, History, & Biography
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy