________________
कान्ती हेतु विशेषसामर्थ्यापेक्षः प्रमाणप्ररूपिताथैकदेशादेशः । एकात्मावधारणेन अन्याशेषनिराकरणप्रवणप्राणिधिमिथ्यैकान्तः । एकत्र सप्रतिपक्षानेकधर्मस्वरूपनिरूपणो युक्त्यागमाभ्यामविरुद्धः सम्यगनेकान्तः । तदतत्स्वभाववस्तुशून्यं परिकल्पिताने काम केवलं वाग्विज्ञानं मिथ्याऽनेकान्तः । तत्र सम्यगेकान्तो नय इत्युच्यते । सम्यगनेकान्तः प्रमाणम् । नयार्पणादेकान्सो भवति एकनिश्चयप्रवणत्वात् प्रमाणार्पणादनेकान्तो भवति अनेकनिश्चयाधिकरणत्वात्' ।
६. अष्टशती
जैनदर्शन अनेकान्तवादी दर्शन है। आचार्य समन्तभद्र अनेकान्तवाद के सबसे बड़े व्यवस्थापक हैं । उन्होंने आप्तमीमांसा नामक ग्रन्थ द्वारा उसकी व्यवस्था की है । इसी आप्तमीमांसापर अकलंकदेवने अपनी 'अष्टदशती' वृत्ति लिखी है। इस वृत्तिका प्रमाण ८०० श्लोक है, अतः यह अष्टशती कहलाती है । विद्यानन्दने समन्तभद्रके उक्त अष्टसहस्रो नामकी दी लिखी है, जिसमें अष्टशतीको 'दूधमें चोनी' की तरह समाविष्ट कर लिया है। अकलंकदेवने इसमें अनेक नये तथ्योंपर प्रकाश डाला है । विभिन्न दर्शनोंके द्वैत-अद्वैतवाद, शाश्वत अशाश्वतवाद, बक्तव्य - अवक्तव्यवाद, अन्यता- अनन्यतावाद, सापेक्ष-अनपेक्षवाद, हेतु-अहेनुवाद, विज्ञान- बहिरर्थवाद, देव पुरुषार्थंवाद, पुण्य-पापवाद और बन्ध-मोक्षकारणवादकी समीक्षा की गयी है । उनके प्रतिपादनका एक उदाहरण प्रस्तुत है—
शतीके रचयिता
" स्वभावान्तरात्स्वभावव्यावृत्तिरन्यापोहः" संविदो ग्राह्याकारात्कथञ्चिद्व्यावृत्तौ — अनेकान्तसंवित्तेः स्वलक्षणप्रत्यक्षवृत्तावपि संवेद्याकारविवेक स्वभावान्तरानुपलब्धेः स्वभावव्यावृत्तिः शवलविषर्या नर्भासेऽपि लोहितादीनां परस्परव्यावृत्तिरन्यथाचित्रप्रतिभासासंभवात् तदन्यतमवत्तदालम्बनस्यापि नीलादेरभेदस्वभावापत्तेः तद्वतस्तेभ्यो व्यावृत्तिरेकानेकस्वभावत्वात् रूपादिवत् अन्यथा द्रव्यमेव स्थान्न रूपादयः " | २
अनेकान्तात्मक वस्तुकी सिद्धि करते हुए लिखा है
" यत्सत् तत्सर्वमनेकान्तात्मकं वस्तुतस्वं सर्वथा तदर्थं क्रयाकारित्वात् । स्वविषयाकार संवित्तिवत् । न किञ्चिदेकान्तं वस्तुतत्त्वं सर्वथा तदर्थक्रियासंभ
१. तत्त्वार्थवात्तिक, भारतीय ज्ञानपीठ काशी संस्करण १।६-७ । २. अष्टशती, भारतीय जैन सिद्धान्त प्रकाशिनी संस्था, काशी, सन् १९१४ ई०, कारिका
११, पृ० १० ।
श्रुतवर और सारस्वताचार्य : ३१७