________________
शरदं मथुरा रमणीया १४|४
अरुणन्महेन्द्रो मथुरां । अरुणद् यवनः साकेतम् २२९२
पौतिमाष्या, गौकक्ष्या ३ | १४ शुचिरियं कन्या ३|१|३०
वृद्धपत्ती, स्थूलपत्नी, ग्रामपत्नी ३।१।३५ पलाण्डुभक्षित, सुरापीतो ३ | ११४६
वाहीकग्रामः दाक्षिपलदीय:, माहकिपलदीयः, माकनगरीयः ३।२।११८ मासिकः, सांवत्सरिकः ३।२।१३१ गोशालम्, खरशालम् ३ | ३|११
मासे देया भिक्षा ३।३।२२
पाटलिपुत्रस्य व्याख्यानं सुकौशला ३१३२४२
पाटलिपुत्रस्य द्वारम् ३।३।६०
वाणिजाः वाराणसीं जिस्वरोति मङ्गलार्थमुपचरन्ति ३।३१५८
गान्धारः पाञ्चालः ३।३।६७
भार्गवका ३।३।९३
हास्तिपदं शकटम् ३।३।१००
आक्षिकः, शालाकिकः ३।३।१२७
दाधिकम् शारिकम्, माराचिकम् ३।३।१२८
चूर्णिनोऽपूपाः, लवणा यवागूः, कषायमुदकम् ३।३।१४७ सिद्धिप्रियस्तोत्र
इस स्तोत्र में २६ पद्य हैं और चतुर्विंशति तीर्थंकरों की स्तुति की गयी ' रचना प्रौढ़ और प्रवाहयुक्त है । कवि वर्द्धमानस्वामीकी स्तुति करता हुआ कहता है
श्रीवर्धमानवचसा परमाकरेण रत्नत्रयोत्तमनिधेः परमाकरेण । कुर्वन्ति यानि मुनयोऽजनता हि तानि वृत्तानि सन्तु सततं जनताहितानि ॥
यहाँ यमकका प्रयोग कर कविने वर्द्धमानस्वामीका महत्त्व प्रदर्शित किया है । 'जनताहितानि' पद विशेषरूपसे विचारणीय है। वस्तुतः तीर्थंकर जननायक होते हैं और वे जनताका कल्याण करनेके लिये सर्वथा प्रयत्नशील रहते हैं ।
१. खसम गुच्छक, काव्यमाला सीरोज, सन् १९२६, पद्म २४ ।
२३४ : तीर्थकर महावीर और उनकी वाचार्य-परम्परा