________________
भोज्यते माणवकमोदनं १।२।१२१ नटस्य शृणोति श्लोकम् ११२।१२१ उपयोगो दुग्धादि सन्निमित्तं गवादि। गोदोहं स्वपिति १।२।१२१ अजां नयति ग्राम, भारं बति ग्रामम्, शाखां कर्षति नामम् १।२११२१ अध्याप्येते माणचको जैनेन्द्रम् १।२।१२१ । भक्षयति पिण्डी देवदत्तः ||१२२ आसयति गोदोहं देवदत्तम् ।।१२२ पूतयवम्, पूतयानयवम्, संहृतयवम्, संहियमाणयत्रम् ११३।१४ दध्मापटुः, घृतेनपटुः ११३।२७ गुडपृथुका, गडधाना, तिलपृथुका, दध्ना उपमिक्त ओदनोदध्नोदनःघुतोदनः। १।३।३१-गुड़-चूड़ा, गुडधान, तिलचूड़ा, दधिभात, घी-भात । वनेकसेसकाः, बनेवल्वजकाः, कृपेपिशाचिकाः ११३।३८ तत्रमुक्तम्, तत्रपीतम् ११३।४० पुराणान्नम् श३४४ केवलज्ञानम्, मोषकगवी ११३१४४ पञ्चगवधनः, पञ्चपूली, पञ्चकुमारि २३।४६ क्षत्रियभीरः, श्रोत्रिय कितवः, भिक्षुधिरः, मीमांसकदुर्दुरूपः १२३१४८ शस्त्रीथ्यामा, दुर्वाकाण्डथ्यामा, सरकाण्डथ्यामा १।३५० भोज्योष्णम्, भोज्यलवणम्, पानीयशोतम् ॥३॥६४ कपित्थरसः ११३१७५ इक्षुमक्षिकां में धारयसि ११३१७८ सक्तनां पायकः ११३१७९ तेलपीतः, वृत्तपीतः, मद्यपातः ११३।१०३ कुशलो विद्याग्रहणे १।४९४८ माथुरा: पाटलिपुत्रकेभ्य आदयतराः ११४५० पुष्ये पायसमश्नीयात्, मघाभिः ललौदनम् ११४४५३ यवाना लावकः, ओदस्य भोजक: १।४।६८ दास्याः कामुकः, सुकरः, कटो भवता, धान्यं पवमानः १२४७२ पुष्येण योगं जानाति, पुष्येण भोजयसि, चन्द्रमसा मधाभिर्योग बानाति शश२४ मासं कल्याणी काची ११४४
अतधर और सारस्वताचार्य : २३३