________________
पृष्ठ
४५८
४६३
४६८ ४६८
४७०
४७१
४७१
विषय शानसाधन : नय नयस्वरूप सुनय एवं दुर्नय नय-भेद निश्चय और व्यवहारनय नयोंके अन्य भेद-प्रभेद आध्यात्मिक और मलनय
१. नैगमनय २. संग्रह ३. व्यवहारनय ४. ऋजुसूत्रनय ५. शब्दनय ६. समभिरूदनय
७. एवं भूतनय स्याद्वाद सप्तभनी प्रमाणसप्तभङ्गी एवं नयसप्तभङ्गी सप्तमङ्गोंकी सिद्धि प्रथम-द्विताथ भंग-सिद्धि तृतीयभंग स्याद् अवक्तव्य-सिद्धि चतुर्थभंग-सिद्धि स्यादास्ति नास्ति पञ्चम भंग स्यादस्ति-अवक्तव्यसिद्धि षष्ठभंग स्याम्नास्ति-अवक्तव्यसिद्धि सप्तम भग स्यादास्तिनास्ति-अवक्तव्यसिद्धि निष्कर्ष अर्थनियामक निक्षेप नय और निक्षेप निक्षेपकी उपयोगिता निधोपके मेद
१. नाम-निक्षेप
२ स्थापना-निक्षेप नाम-निक्षेप और स्थापना-निक्षेपमे अन्तर
४७२
४८०
४८०
४८१
४८२
४८२ ४८२ ४८३
४८३
४० : तोयंकर महावीर और उनको आवाय-परम्पर