________________
गाथा : २०३ - २०४ ]
क्रमाक
१
२
३
*
५
६
૭
८
नाम
सौधर्म कल्प
ऐशान कल्प
सनत्कुमार कल्प
माहेन्द्र कल्प
ब्रह्म कल्प
लाग्तव कल्प
महाशुक्र कल्प
सहस्रार कल्प
श्रानसादि ४
९
१० अधो प्रेवे०
११ मध्यम
१२ उपरिम
१३ अनुदिश
१४ अनुसय
"
संख्यात यो० विस्तार वालों का प्रमाण + गा० १८७-१९१
६४००००+
५६००००+
२४००००+
१६००००+
50000+
अम महाहियारो
[ ४३
प्रसंख्यात यो० वि० विमानोंका कुल विमान तल का वालों का प्रमाण = गां० १९२-१९७
प्रमाण बाहल्य गा. १४९ - १५४] गा० १९८-२०२
१००००+
5000+
१२०० +
१४०+
३+
१५+
१७+
१+
१+
-
२५६००००=
२२४००००=
९६००००
६४००००=
३२००००=
४००००
कृष्ण वर्णसे रहित शेष चार वर्णवाले हैं ॥। २०३ ||
३२०००
४८००
५६०=
१०८
5&=
७४
६८
४=
३२०००००
२८०००००
१२०००००
८०००००
४०००००
५००००
४००००
६०००
७००
१११
१०७
९१
£
X
११२१ यो०
११२१ यो०
१०२२ यो०
१०२२ यो
९२३ यो०
८२४ मो०
स्वर्ग विमानों का वर्ण
सोहम्मीसाणाणं, सव्व विमाणेषु पंच वण्णाणि । कसणेण वज्जिवाणि सणक्कुमारावि - जुगलम्मि ॥२०३॥
अर्थ – सौधर्म और ईशान कल्पके सब विमान पाँचों वर्णं वाले तथा सनत्कुमारादि युगल में
७२५ यो०
६२६ यो०
५२७ यो०
४२८ यो०
३२६ यो०
२३० यो०
१३१ यो०
१३१ यो०
गीलेग वज्जिदाणि, बम्हे लंतवए णाम कप्पेसु ।
रसेण विरहिदारिंग, महसुक्के तह सहस्सारे ॥ २०४ ॥