________________
१७२ ]
विशेषार्थं
पृथिवियाँ
प्र० पृ०
द्वि० पृ०
तृ० पृ०
च० पृ०
पं० पृ०
ष० पृ०
स० पृ०
-:
सर्व बिल
11
३००००००
२५०००००
१५०००००
१००००००
३०००००
CCT६५
५—
-
तिलोय पण्णत्ती
इन्द्रक +
१३ +
११ +
£ +
19+
५ +
३+
१ +
श्रेणीबद्ध
४४२०
२६८४
१४७६
२६०
=
=
४
ܒ
-
७०० =
६० =
[ गाथा : ९५-९६
प्रकीर्णक
२६६५५६७
२४६७३०५
१४६८५१५
६६६२६३
२६६७३५
C६६३२
O
८३,६०,३४७ सर्व पृथिवियोंके प्रकीर्णक बिलोंका प्रमाण ।
इन्द्राटिक बिलोंका विस्तार
संखेज्जमिदयाणं रुदं सेढीगयाण जोयरगया ।
तं होदि 'प्रसंखेज्जं पइण्णयाणुभय- मिस्सं च ॥६५॥
७ । रि । ७रि ।
अर्थ :- इन्द्रक बिलोंका विस्तार संख्यात योजन, श्रेणीबद्ध बिलोंका असंख्यात योजन और प्रकीर्णक बिलोंका विस्तार उभयमिश्र अर्थात् कुछका संख्यात और कुछका प्रसंख्यात योजन है ।। ६५।।
संख्यात एवं असंख्यात योजन विस्तारवाले बिलोंका प्रमाण संखेज्जा वित्थारा णिरयाणं पंचमस्स परिमाणा ।
सेस चउ-पंच-भागा होंति प्रसंखेज्ज-रुंदाई ॥ ६६ ॥
८४००००० | १६८०००० । ६७२०००० ।
१. द. व. यसंखेज्जं । २. द. ब. क्र. ट. शुभयमस्सरूवं । ३. [ ७ । २ । ७ । ६ । २ । ७ । ]