SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ (४) श्रुतसागर सूरि श्रपनन्दिपरमात्मपरः पवित्रो वेवेन्द्र कीर्तिरथ साधुजनाभिवन्द्यः । विद्याविन विवरसूरिरगस्पनोबः श्रीमल्लिभुषण इतोऽस्तु च मङ्गलं मे ॥ अवः पट्टे भट्टा विकमतघटापट्टनपटु घटद्धयाप्तः स्फुटपरमभट्टारकपयः । प्रभापुनः संयद्विजितवरबीर स्मरमरः ( ७ ) सुषीलक्ष्मी चन्द्रश्चरणचतुरोऽसौ विजयते ॥ ३ ॥ आलम्बनं सुविदुषां हृदयाम्बुजानामानम्वनं मुनिजनस्य विमुक्तिसेतोः । सट्टीकनं विविधशास्त्रविचारच हवेतचमत्कृत्कृतं भुतसागरेण ॥ ४ ॥ श्रुतसागरकृतिवरवचन मुतपानमत्र विहितम् । जन्मजरामरणहरं निरन्तरं तं शिवं लब्धम् ॥ ५ ॥ अस्ति स्वस्ति समस्तसङ्घ तिलकं श्रीमूलसषोऽनघ वृतं यत्र वर्ग शिवयं संसेवितं साधुभिः । विद्यानन्दगुरु स्त्विहास्ति गुणवद्गच्छे गिरः सम्प्रतं सच्छिष्ययुतसागरेण रचिता टीका विरं नम्वतु ॥ ६ ॥ इति सूरितसागर विरचितायां जिननामसहा टीकायाम् तकृच्छतमिवरनो नाम दशमोऽध्यायः ॥ १० ॥ भीनि विगुरुभ्यो नमः । (4) आबादी सुर्यस्वमतिसिसागर जी महाराज सम्प्रा भुतसागरं कृतिवरं भाषणं शुभं कारितम् । गानां गुणवत्प्रियं विनयतो ज्ञानार्णवस्यान्तरे विद्यानन्दगुरुप्रसादजनितं देयादमेयं सुलम् ॥ इति श्री ज्ञानार्णवस्थितगग्रटीका तत्वप्रयत्र काशिका समाप्ता । - सस्वत्रमप्रकाशिका (६) इत्युभयभावावितिव्याकरणकमलमण्डितार्किकशिरोमणि-परमागमप्रवीण-सूरिभोरेबेकीलि प्रशिष्य मुमुक्षुविद्यानविभट्टारकान्तेवासिश्रीमूल संघ परमात्मविरुष ( 7 ) सूरिधी तसागरविरचिते औदार्यfearfare स्वोपशवृत्तिनि प्राकृतव्याकरणे संमुक्ताव्ययनिरूपणो नाम द्वितीयोऽयायः । - ओवार्य चिन्तामणि सुदेवेन्द्रकोतिर विद्याविनो गरीमान् गुरुमे ऽहंदादिप्रवन् । तपोविद्धि मां मूलस कुमारं भूतस्कन्धमीडे त्रिलोकंकसारम् ॥ ६०१ सम्यक्त्यसुरत्न सकलजन्तुकरुणाकरणम् । श्रुतसागरमेतं भजत समते निखिलजने परितः शरणम् ॥ इति तस्कन्धपूजाविधिः । जिनसह नामटीका भारतीय ज्ञानपीठ, काशी वसन्त पंचमी, बीर सं० २४७५ ३।२।१९४९ इसतरह ग्रन्थ और ग्रन्थकार के सम्बन्ध में उपलब्ध सामग्री के अनुसार कुछ विचार लिखकर इस प्रस्तावनाको यहीं समाप्त किया जाता है। तस्वार्यसूत्र सम्बन्धी अन्य मुद्दोंपर तत्त्वाचे वार्तिकको प्रस्तावना में प्रकाश डालने का विचार है । - महेन्द्रकुमार जैन
SR No.090502
Book TitleTattvarthvrutti
Original Sutra AuthorN/A
AuthorJinmati Mata
PublisherZZZ Unknown
Publication Year
Total Pages648
LanguageHindi
ClassificationBook_Devnagari, Philosophy, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy