________________
९:३०-३३] नवमोऽध्यायः
३८७ भवतः । तत्र धर्म्य ध्यानं पारम्पर्येण मोक्षस्य हेतुस्तद् गौणतया मोक्षकारणमुपञ्चर्यते, शुन्यानन्तु साक्षात् तद्भवे मोक्षकारणमुपशमश्रेण्यापेक्षया तु तृतीये भरे मोक्षदायकम् । यदि परे धर्म्य शुक्लध्याने मोझहेतू वर्तेतै तर्हि आतरौद्रे द्वे ध्याने संसारस्य हेतू भवत इति अर्थापत्यैव ज्ञायते तृतीयस्य साध्यस्याभावात् ।
अथार्तध्यानस्वरूपमाह-- आर्तममनोज्ञस्य सम्प्रयोगे तदिप्रयोगाय स्मृतिसमन्याहारः ॥३०॥
न 'मनो जानातीति अममार्शमाप्रय वस्तुचर्यनिर्मचानिसमचतमै कुराहसतरूपदुर्गग्धशरीरदौर्भाग्यादिसहिनं कलत्रादिकं त्रासाद्युत्पादकमुद्वेगजननश्च शत्रुसोदिकच, अचेतनं परप्रयुक्तं शस्त्रादिकं विपकण्टकादिकञ्च बाधाविधानहेतुत्वात् । एतस्य सम्प्रयोगे सम्बन्ध संयोगे सति तद्विप्रयोगाय तस्यामनोजस्य विप्रयोगाय विनाशार्थ स्मृतिसमन्याहारः स्मृतेचिन्तायाः १० समन्याहारः अपराभ्यानरहितत्वेन पुनः पुनश्चिन्तने प्रवर्तन स्मृतिसमन्याहारः । कथमेतस्य मत्तो विनाशो भविष्यतीति चिन्ताप्रबन्ध इत्यर्थः । अथ द्वितीयस्यातस्य लक्षणमाङ्--
विपरीतं मनोज्ञस्य ।। ३१ ॥ मनो जानाति चित्ताय रोचते मनोझं तस्य मनोज्ञस्य "प्रियस्य वस्तुनोऽर्थकथनं विपरी- १५ तं पूर्वोक्तादर्थाद्' विपरीत-चिन्तनं विपर्यस्ताध्यानं द्वितीयमातं भवति । किन्तद् विपरीतम् ? मनोज्ञस्य ४ इष्टस्य निजपुत्रकलवस्त्रापतेयादेधिप्रयोगे वियोगे सति तत्संयोगाय स्मृतिसमन्वाहारो "विकल्पश्चिन्ताप्रबन्ध इष्टसंयोगापरनामकं द्वितीयमार्तध्यानं वेदितव्यम्। अथ तृतीयाध्यानलक्षणमाह
वेदनायाच ॥३२॥ अत्र चकारः परस्परसमुच्चये वर्तते । तेनायमर्थः न केवल मनोज्ञस्य विपरीतं वेदनायाश्च विपरीतम् । वेदनायाः कस्माद् विपरीतम् ? मनोज्ञात् । तेनायमर्थ:-वेदनाया दुःखस्य सम्प्रयोगे सति तद्विप्रयोगाय स्मृतिसमम्बाहारस्मृतीयमातं भवसि । वेदनया पीडितस्याऽस्थिरचित्तस्य परित्यक्तधीरत्वस्य वेदना संनिधाने सति कथमेतस्याः वेदनायाः विनाशो भविष्यतीति वेदनावियोगाय पुनः पुनश्चिन्तनमङ्गविक्षेपणमाक्रन्दनं वाष्पजलविमोचनं पापोऽयं रोगो २५ मामतीव बाधते कदाय रोगो "विनाट्यतोति स्मृतिसमन्याहारस्तृतीयमा ध्यानं भवतीत्यर्थः । अथ चतुर्थस्यातध्यानस्य लक्षणं निर्दिश्यते
निदानन्य ।। ३३ ।। अत्र चकार आतेन सह समुच्चीयते । तेमायमर्थः-म केवलं पूर्वोक्तं प्रकारं तृतीयमार्त
१ मा ज्ञातीति ता० । २ प्रियवस्तु- भा०, ६०, ज । ३ -तचित्तचिन्तनम् आ०, १०, ब०१४ इनिज- भा०, ३०,'ज.। ५ विकल्पचि- आम, द०, ज० । ६ संविधाने भा०, २०, १०।विना बनीति मा द०, जय ।