________________
तत्स्वार्थवृत्ती
[९।२८-२९ चिन्तानिरोधः । एकमन मुखमबलम्बनं द्रव्यं पर्यायः तदुभयं स्थूल सूक्ष्म वा यस्य स एकामः एकामस्य चिन्तानिरोधः आत्मार्थ परित्यज्यापरचिन्तानिपेध एकाग्रचिन्तानिरोधे ध्यानमुच्यते । नानार्थायलम्बनेन चिन्ता परिस्पन्दवती भति सा चिन्ता ध्यान नोच्यते । चिन्ताया
अपरसमस्तमुखेभ्यः समपावलम्बनेभ्यो व्याययं एकस्मिन्नने प्रधानयस्तुनि निधमनं निश्चली५ करणमेकाग्र चिन्तानिरोधात इत्याश्चिातहरिजिल चीनस्वस्य अतिपादितम् ।
मुहूर्त इति घटिकाद्वयं मुहूर्तस्यान्तमध्ये अन्तर्मुहूर्तः । आ मर्यादीकृत्यान्तर्मुहतात । एतावानेष कालो ध्यानस्य भवतीत्यनेन ध्यानकालनिर्धारणं चिहितम् । एकाग्रचिन्ताया दुधरत्वादन्तमुहूर्तात् परतः एकाग्रचिन्तानिरोधो न भवति । चपलापि चिन्ता यद्यन्तर्मुहन स्थिरा भर्थात तदा अच
लत्वेन ज्वलन्ती सा 'सर्वकर्मविध्वंसं करोति । चिन्ताया निरोधः खलु ध्यानं भवद्भिरक्त १० निरोधस्तु अभाव अच्यते तेन एकाग्रचिन्तानिरोध एकाग्रचिन्ताया अभावी यदि ध्यानं भवति तहि ध्यानमसदविद्यमानं स्यात् अबालबालेयथावत् । युक्तमुक्कं भवता-अन्यचिन्तानिवृत्त्यपेक्षया असत् स्वविषयाकारप्रवृत्त्यपेक्षाया सस् , अभावस्य भावान्तरल्यान्। अथवा निरोधन निरोधः इत्ययं शब्दो भावे न भवति । किन्तर्हि भवति ? कर्मणि भवति । तत्कथम् ? निरुभ्यत इति निराधः “अकरि च कारके संज्ञायाम्" [ ] इति बचनात् कर्मणि घञ् १५ प्रत्ययः । तेनायमर्थः-चिन्ता चासो निरोधश्च चिन्तानिरोधः एकाग्रचिन्तानिश्चलत्यमित्यर्थः ।
अत्रायं भायः- अपरिस्पन्दमानं ज्ञानमेव ध्यानमुच्यते ! किंवत् ? अपरिस्पन्दमानाग्निज्वालावन् । यथा अपरिस्पन्दमानाग्निज्वाला शिस्वा इत्युच्यते तथा अपरिस्पन्दे नावभासमान ज्ञानमेष ध्यानमिति वात्सर्यार्थः । अत्र त्रिपूतमसंहननेषु आद्यसंहनने व मोमो भवति अपरसंहनन
द्वयेन तु ध्यानं भवत्येव परं मुक्किन भवति । २० अथ ध्यानस्य भेदा उच्यन्ते
आर्तरौद्रधर्म्यशुक्लानि ॥ २८ ॥ दुःखम् अर्दनमति वा ऋतमुच्यते, ऋते दुःख भवमार्तम् । रुद्रा ऋराशयः प्राणी, रुद्रस्य कर्म रौद्र रुद्रे वा भवं रौद्रम् । धर्मो वस्तुस्वरूपम्, धर्मादनपेतं धर्म्यम् । मलरहित जीवपरि
णामोद्भवं शुचिगुणयोगाछुलम् । आर्तश्च रौद्रश्च धर्म्य शुक्लल आर्तरौद्रधHशुक्लानि, २५ एतानि चत्वारि ध्यानानि भवन्ति । एतच्चतुर्विधमपि ध्यानं सङ्कथ्य द्विविधं भवति-प्रशस्ताऽप्र
शस्तभेदात् । पापात्रबहेतुत्वादप्रशस्तमातरोद्वयम् । कर्ममलकलङ्कनिर्दहनसमर्थं धर्यशुङद्वयं प्रशम्तम् । अथ प्रशस्तस्य स्वरूपमुच्यते
परे मोक्षहेतू ।। २६ ॥ परे धHशुक्ले द्वे ध्याने मोक्षहेतू मोक्षस्य परमनिर्याणस्य हेतू कारणे मोक्षहेतू १ सर्व कर्म- भा०, दा, ज. । २ स्वरूपं निरूप्यते ..ज। *श्यते द० ।