________________
३०४
तत्त्वार्थवृत्तों
[ ९।२४-२५ मानश्च ज्ञानविनयः दर्शनञ्च दर्शनविनयः चारित्रञ्च चारित्रविनयः उपचाररच उपचारविनयः ज्ञानदर्शनचारित्रोपचाराः । एषमधिकृत एव विनयशब्दोऽन्न योजितव्यः । अनलसेन देशकालद्रव्यभावादिशुद्धिकरगेन बहुमानेन मोक्षार्थ ज्ञानग्रहणं ज्ञानाभ्यासो ज्ञानस्मरणादिकं यथाशक्ति ज्ञानविनयो वेदितव्यः । तत्त्वार्थश्रद्धाने शङ्कादिदोपर हितत्वं दर्शनविनय उच्यते । ज्ञानदर्शनवनः पुरुषस्य दुश्वरचरित्रे विदिते सति तस्मिन् पुरुषे भायतोऽतीवभक्तिविधानं भवति । स्वयं चारित्रानुष्ठानच चारित्रविनयो भवति । आचार्योपाध्यायादिषु अध्यक्षेषु अभ्युत्यानं वन्दनाविधानं 'करकुड्मलीकरणम,तेषु परोक्षेषु सत्सु कायवाङ्मनोभिः करयोटनं गुणसङ्कीर्तनभनुस्मरणं स्वयं ज्ञानानुष्ठायित्वञ्च उपचारविनयः। विनये सति ज्ञानलामो
भवति आचारविशुद्धिश्च सञ्जायते, सम्यगाराधनादिकञ्च पुमौल्लभते । इति विनयफलं १० ज्ञातव्यम् ।
अथ चैयावृत्त्यभेदमाहआचार्योपाध्यायतपस्विशैक्षग्लानगणकुलस वसाधुमनोज्ञानाम् ॥ २४ ॥ ____ आचार्यश्च उपाध्यायश्च तपस्वी च शैक्षश्च ग्लानश्च गणश्च कुलञ्च संघश्च साधुश्च मनोज्ञश्च ते तथोक्ताः । तेषां दशविधामा पुरुषाणां इशविध यावृत्त्यं भवति । आचरन्सि १५ प्रतान् यस्मादित्याचार्यः । मोक्षार्थमुपेत्याधीयते शास्त्रं तरमादित्युपाध्यायः । मुद्दोपवासादि
मार्गदर्शक :- आचाएं श्री सुविधासागर जी महाराज तपोऽनुष्ठानं विद्यते यस्य स तपस्वी । शास्त्राभ्यासशीलः शक्षः।रोंगादिपीडि तशरीरो ग्लानः । वृद्धमुनिसमूहो गणः । दीक्षकाचार्य शिष्यसयातः कुलम। ऋषिमुनियत्यनागारलक्षणश्चातुपर्ण्यश्रमणसमूहः सधः । ऋष्यार्यिकानायकश्राविकासमूहो वा सङ्घः । चिरदीक्षितः साधुः
वक्तृत्वादिगुणविराजितो लोकाभिसम्मतो विद्वान मुनिमनोज्ञ उच्यते । तादृशोऽसंयतसम्यग्र२० ष्टिी मनोज उच्यते । एतेषां दर्शायधानां व्याधी सति प्रासुकौषधभक्तपानादिपध्यवस्तुवसति
कासंस्तरणादिभियावृत्त्यं कर्तव्यम् । धर्मोपकरणः परीषहविनाशमः मिथ्यात्यादिसम्भवे सम्यक्तचे प्रतिष्ठापनं बाह्यद्रव्यासम्भवे कायेन श्लेष्माद्यन्तम लाद्यपनयनादिकं तदनुकूलानुष्टानश्च वैयावृत्त्यमुच्यते । तदनुष्ठाने किं फलम् ?समाधिप्राप्तिः विचिकित्साया अभावः वचनवात्सल्यादिप्राकट्यञ्च वेदितव्यम् । अथ स्वाध्यायभेदानाह
वाचनाच्छनानुप्रेक्षाम्नायधम्मोपदेशाः ।। २५॥ घाचना च पृच्छना च अनुप्रेक्षा च आम्नायश्च धर्मोपदेशश्च वाचनाच्छनानुप्रक्षाम्नायधर्मोपदेशाः । पते पश्च स्वाध्याया उच्यन्ते । पञ्चानां लक्षणम् यथा यो गुरुः पापक्रियाविरतो
भवति अध्यापनक्रियाफलं नापेक्षते स गुरुः शास्त्रं पाठयति शास्त्रस्यार्थ वाच्यं कथयति मन्या३८ थेद्वयश्च व्याख्याति एवं त्रिविधमपि शास्त्रमदानं पात्राय ददाति उपदिशति सा वाचना कथ्यते ।
पृश्छना प्रश्नः अनुयोगः। शास्त्रार्थ जानन्नपि गुरुं पृच्छति । किमर्थम् ? सन्देहविनाशाय | निश्चितोऽप्यर्थः किमर्थ पचायते ? बलाधाननिमित्तं ग्रन्थार्थप्रबलतानिमित्तं सा पृच्छना । निजोन्नति
१न्तोऽतिभक्ति-ता० । २ भन्नलिकरणम् ।
-
----
-
-
-
--
-