________________
तत्त्वार्थवृत्त
[ ९/२१-२२
अथेदानीमुक्तानां प्रायश्चित्तादीनां प्रकार सख्याप्रतिपादनार्थ सूत्रमिदमाहुः
नवचतुर्दशपञ्चविभेदा यथाक्रमं
-आचार्य श्री सुना? ॥ चचत्वा दश च पञ्च च द्वौ च नवचतुर्दशव्र्यस्ते भेदा येषां ध्यानात् प्रावर्तिनां प्रायश्चित्तादिन्युत्सर्गान्तानां ते नवचतुर्दशपञ्चद्विभेदाः यथाक्रमं यथासंख्यं ५ पञ्चानां भेदा भवन्तीत्यर्थः । तेन नवभेदं प्रायश्चित्तं चतुर्भदो विनयः दशभेद वैयावृत्त्य पञ्चभेदः स्वाध्याय द्विभेदो व्युत्सर्ग इति । ध्यानस्य तु बहुतरं वतव्यं वर्तते तेन तत्प्रबन्धो भिन्नः करिष्यते ।
܀
१०
अथेदानीं प्रायश्चित्तस्य नवानां भेदानां निर्भेदनार्थं सूत्रमिदमुच्यते स्वामिना - आलोचनप्रति क्रमगतम् भयविषेकच्युत्सर्गतपश्छेद
परिहारोस्थापनाः ॥ २२ ॥
आलोचनञ्च प्रतिक्रमणश्च तदुभयख विवेकश्च व्युत्सर्गश्च तपश्च छेदश्च परिहारश्च स्थापनाच तास्तथोक्ताः । एकान्तनिषण्णाय प्रसन्नचेतसे विज्ञातदोषदेशकालाय गुरवे नाह शेन शिष्येण विनयसहितं यथा भवत्येवमवानशीलन शिशुवत्सरलबुद्धिना आत्मप्रमादप्रका शनं निवेदनमाराधना भगवतीकथितदशदी पर हितमालोचनमुच्यते । के ते दश दोषा इति १५ चेत् ? उ
""आकंपिय अणुमणिय जं दिट्ठ बादरं च सुहुमं च ।
o साउलियं बहुजणमध्य ततस्सेवी ॥" [ भ० रा० ० ५६२ ] अस्यायमर्थः — आकम्पितम् उपकरणादिदानेन गुरोरनुकम्पामुत्पाद्य आलोचयसि । १ । अनुमानितं वचनेनानुमान्य या आलोचयति । २ यद्दष्ट थल्लोकैः दृष्ट ं तदेयालोचयति २० । ३ । बार स्थूलमेवालोचयति । ४ । सुमं च सूक्ष्ममत्यमेव दोषमालोचयति । ५ । छष्णं केनचित् पुरुषेण निजदोषः प्रकाशितः, भगवन् याशो दोषोऽनेन प्रकाशितस्तादृशो दोषो ममापि वर्तते इति प्रच्छन्नमालोचयति । ६ । सद्दाउलियं शब्दाकुलितं यथा भवत्येवं यथा गुरुरपि न शृणोति तादृशकोलाहलमध्ये आलोचयति । ७ । बहुजनं बहून् जनान् प्रत्यालोचयति । ८ । अव्यक्त-अव्यकस्याप्रबुद्धस्यामे आलोचयति । ४ । तत्सेवी यो गुरुस्तं दोघं सेवते २५ तदमे आलोचयति । १० । इदृग्विधमालोचनं यदि पुरुषमालोचयति तदा एको गुरुरेक आलोचकः पुमानिति पुरुषस्य द्वयाश्रयमालोचनम् । स्त्री यालोचयति तदा चन्द्रसूर्यदीपादिप्रकाशे एको गुरुः दे खियों अथवा द्वो गुरु एका स्त्री इत्येवं स्यालोचनं व्याश्रयं भवति । आलोचनरहितमालोचयतो वा प्रायश्चित्तमकुर्वतो महदपि तपोऽभिप्रेत फलप्रदं न भवति । निजदोषमुवाचार्य मिश्रया में दुष्कृतमस्त्विति प्रकटीकृत प्रतिक्रियं प्रतिक्रमणमुच्यते । ३० प्रतिक्रमणं गुरुणानुज्ञातेन शिष्येणैव कर्तव्यम् । आलोचनां प्रदाय प्रतिक्रमणा आचार्येव
१ आकम्पितमनुमानित वद्दष्टं बादरन सूक्ष्म | उन्न शब्दाकुलितं बहुजनमव्यक्तं तत्सेवी ।
J