________________
नवमोऽध्यायः
अनशन अवमौदर्य वृत्तिपरिसङख्यान रसपरित्यागश्च विविकशय्यासनश्च कायक्लेशश्च अनशनावमौद ये वृत्तिपरिसङ्ख्या नरस परित्यागविविक्तशय्यासनकायक्लेशाः । एते षट् संयमविशेषा बाह्य तपो भवति । तत्र तावदनशनस्य स्वरूपं निरूप्यते - तदास्त्रफल - मनपेच्य संयमप्राप्तिनिमित्तं रागविध्वंसनार्थं कर्मणां चूर्णीकरणार्थं सद्ध्यानप्राप्त्यर्थं शास्त्राभ्यासार्थं यत् क्रियते उपवासस्तदनशनमुच्यते । संयमे साबधानार्थं वातपित्तश्लेष्मादिदोषो ५ पशमनार्थ ज्ञानध्यानादिसुखसिद्धयर्थं यत्स्तोकं भुज्यते तदषमौदर्यम् । आशानिरासार्थमेकमन्दिरादिप्रवृत्तिविधानं तद्विषये सङ्कल्पचिकल्पचिन्तानियन्त्रणं वृत्तेर्भोजनप्रवृत्तेः परि समन्तात् सङ्घख्यानं मर्यादाणणनमिति यावद् वृत्तिपरिसङ्ख्यानमुच्यते । हृपीकमदनिग्रहनिमित्तं निद्राविपर्ययवाध्यायादिसुखारी कृष्णः परित्यागः परिहरणं रसपरि त्यागः । विविक्तेषु शून्येषु गृहगुहागिरिकन्दरादिषु पाणिपीडारहितेषु शय्यासनं विविक्तशय्या १० सनं पञ्चमं तपः । किमर्थम् ? आवाधाविरहार्थं ब्रह्मचर्यसिद्धयर्थं स्वाध्यायध्यानादिप्राप्त्यर्थं तद्विधातव्यम् । कायस्य क्लेशो दुःखं कायक्लेशः । उष्णत आत स्थितिः वर्पत नमूलनिवासित्वं शीतर्ती निवारणस्थाने शयनं नानाप्रकारप्रतिमा स्थानवेत्येवमादिकः कायक्लेशः पाठं तपः
:
कुते क्रियते ? शरीरदुःखसनार्थ शरीरसुखानमिवाञ्छार्थं जिनधर्मप्रभावनाद्यर्थञ्च । यह च्छया समागतः परीषद्दः, स्वयमेव कृतः कायक्लेशः इति परीषह्कायक्लेशयोविंशेषः । यस्माद् १५ बाह्यपेक्षया 'अदः षट्कारं तपो भवति परेषामध्यक्षेण च भवति तेनेदं तशे यासमुध्यते ।
९२०]
अथेदानीमाभ्यन्तरतपःप्रकार सूचनार्थं सूत्रमिदमुच्यते-प्रायश्चित्तविनयवैयावृत्यस्वाध्यायच्युत्सर्गध्यानान्युत्तरम् ॥ २० ॥
३०१
प्रकृष्टो यः शुभावहो विधिर्यस्य साधुलोकस्य स प्रायः प्रकृष्टचारित्रः । प्रायस्य साधु- २० लोकस्य चित्तं यस्मिन् कर्मणि तत् प्रायश्चित्तमात्मशुद्धिकरं कर्म । अथवा प्रगतः प्रणष्टः अयः प्रायः अपराधस्तस्य चित्तं शुद्धिः प्रायश्चित्तम् | कौरस्करादित्वात्सकारागमः ।
"प्राय इत्युच्यते लोकविशं तस्य मनो भवेत् । तस्य शुद्धिकरं कर्म प्रायश्चित्तं तदुच्यते ॥ " !
}
प्रायश्चित विनयश्च चैयावृत्त्यन्न स्वाध्यायञ्च व्युत्सर्गश्च ध्यान प्रायश्चित्तविनयवैया- २५ वृत्त्यस्वाप्यायन्युत्सर्गंध्यानानि एतानि पद् संयमस्थानानि उत्तरमभ्यन्तरं तपो भवति । अभ्यवरस्य मनसो नियमनार्थत्वात्तत्र प्रमादोत्पन्नदोषनिषेधनं प्रायश्चित्तम् । ज्येष्ठेषु मुनिषु आदरो विनय उच्यते । शरीरप्रवृत्त्या यात्रादिगमनेन द्रव्यान्तरेण वा यो ग्लानो मुनिस्तस्य पादमदेनादिभिराराधनं वैयावृस्य मुच्यते । ज्ञानभावनायामलसत्वपरिहारः स्वाध्याय उच्यते । इदं शरीरं मदीयमिति सङ्कल्पस्य परिहतिर्व्युत्सर्गः । मनोविभ्रमपरिहरणं ध्यानमुच्यते ।
2
१ - या तु षट् आ०, द० ज० | २- मध्यक्षणे व अ० द० जे० । ३ किरस्कराता १ रावना आ०,
ज० ।
३०