________________
4
तत्त्वार्थवृत्तौ
६९८
स्थानं केवलं न गृहीतव्यं किन्त्वर्थं बलेन प्रमत्तसंयताप्रमत्तसंयतापूर्वकरणानिवृत्तिकरणगुणस्थानचतुमाह्यं तेषु सर्व परीपहाः सहन्छन्ते अक्षीणाशयदोपत्वात् । तथा च सामायिकवारि छेदोपस्थापनायाञ्च परिहारविशुद्वियमे च त्रिषु चारित्रेषु सर्वे परीपाः प्रत्येकं सम्भवन्ति पारिशेषान् ।
२८
[ ९१३-१५
अथ ज्ञातमेतत् परीषाणां गुणास्थानदानम् । कस्याः प्रकृतेः के परीपहाः कर्तव्या भवन्तीति न ज्ञायते इति प्रश्ने सूत्रमिदमुच्यते
ज्ञानावर प्रज्ञाज्ञाने ॥ १३ ॥
ज्ञानस्यावराणं यस्य मुनः स ज्ञानावरणस्तस्मिन् ज्ञानावरणे । अथवा ज्ञानस्यावरणं ज्ञानावरणं तस्मिन् ज्ञानावरणे कर्मणि सति प्रज्ञा च अज्ञानश्च प्रज्ञाज्ञाने द्वौ परीपहौ भवतः । १० ननु ज्ञानावरणे सति अज्ञानपरीषहो भवतीति युक्तमेव, परमिंदं न युक्तम्, प्रज्ञापरीपो ज्ञानावरणविनाशे खलु जायते, ज्ञानमदो भवति, स प्रज्ञापरीपो ज्ञानावरणे सति कथमुत्पद्यते ? साधूक्तं भवता प्रज्ञा हि क्षायोपशमिकी वर्तते तेन प्रज्ञामदो मतिश्रुतावरणक्षयोपशमे सति सञ्जायते अवधिमन:पर्ययकेवलज्ञानावरणे सति प्रज्ञा मदं जनयत्येव सर्वावरणक्षये तु मदो नद्यते ।
मार्गदर्शक : अथाह प्रायसूचनार्थं सूत्रमुच्यतेदर्शन मोहान्तराययोर दर्शनाला भी ॥ १४ ॥
दर्श मोहश्च अन्तरायश्य दर्शनमोहान्तरायौ तयोदर्शनमोहान्तराययोः, अदर्शन अलाभश्चादर्शनालाभौ । दर्शनमोड़े कर्मणिरुति अदर्शनपरीपो भवति अन्तराये कर्मणि लाभान्तराये कर्मणि सति अलाभपरीपो भवत्येवं यथाक्रमं ज्ञातव्यम् ।
अथ मोहनीयं कर्म कारं वर्तते दर्शन मोहश्चारित्र मोहश्चेति । तत्र दर्शनमोहे अद नपरी भवद्भिरुक्तञ्चारित्रमा कति परीपहाः भवन्तीत्यनुयोगे सति सूत्रमिदमुच्यतेचारित्रमोहे नाग्न्यारतिस्त्रीनिषयाक्क्रांशयाचना मस्कार
पुरस्काराः ।। १५ ।
नम्नस्य भावी नाग्म्यम्, न रतिररतिः स्तृणाति आच्छादयति परगुणान् निजदोपान् २५ इति स्त्री, निषीदन्त्युपविशन्ति यस्यां सा निपधा, आक्रोशनमाक्रोशः, याचतिर्याचना, नाम्यव अतश्व स्त्री च निषद्या च आकोशश्च याचना च सत्कारपुरस्कारञ्च नाग्न्या रतिस्त्रीनिषद्याक्रोशयाचनासत्कार पुरस्काराः । चारित्रमोहे कर्मणि उदिते सति एते सप्त परीपाः पुंवेदोदयादिनिमत्ता भवन्तीति वेदितव्यम् । मोहोदये सति प्राणिपीडा भवति प्राणिपीडापरिहारार्थं निपा परीषह उत्पद्यते इति वेदितव्यम् ।
अथापरपरीषद्दनिमित्तकर्मविशेषपरिज्ञानार्थ सूत्रमिदमुच्यते
२०