________________
९१२]
3
वेदना यास्ते उपचर्यते । ते के? श्रुत्पिपासाशीतोष्णदंशमशकचर्याशय्याबधरोगणस्पर्शमलसंज्ञका एकादश । ननु मोहनीयोदयसहायभावाभावात श्रुत् पिपासादिवेदनाऽभावे कथमेते उत्पद्यन्ते ? साधूक्तं भवता, वेदनाया अभावेऽपि वेदनाद्रव्यकर्म सद्भावो वर्तते तदपेक्षया परीषोपचारो विधीयते । कथमिति चेत् ? निश्शेषज्ञानावरणकर्मणि नष्टे सति करणकमव्यवधानरहित समस्तवस्तुप्रद्योतक सफल विमल केवलज्ञाने विद्यमाने भगवति चिन्तानिरोधलक्षणं ५ ध्यानं यद्यपि न वर्तते तथापि चिन्ताकार्यकर्माभावफलापेक्षया ध्यानं भगवति यथोपचर्यते तथा परीषा अपि उपचारमात्रेण दीयन्ते, अन्यथा वेदनासद्भावे कबलाद्दारस्यापि प्रसङ्गः सञ्जायते । तेन बुभुक्षादिलक्षणो वेदनोदयों भगवति न वर्तते कथं कवलाहारः स्यात् ? तथा घोक्तमा—
नवमोऽध्यायः
"न भुक्तिः क्षीणमोहस्य तवानन्तसुखोदयात् । तोडत जाहारभुग्भवेत् ॥
दर्शक :- आचार्य
२९७
असद्वद्योदयाद् भुक्तिं त्वयि यो योजयेदधीः । मोहानिलप्रतीकारे तस्यान्वेष्यं जरदुघृतम् || असद्वेद्यवि घातिविध्वंसध्वस्तशक्तिकम् ।
त्वय्यकिञ्चिरं (स्करं ) मन्त्रशक्तये वापवनं (बलं) विषम् ॥ अवेद्योदय घाति सहकारिव्यपायतः ।
त्वय्यकिञ्चित्करो नाथ सोमय्या हि फलोदयः ||" [आदिपु० २५ ३९-४५ ]
अथ सूक्ष्मसाम्परायादिषु गुणस्थानेषु व्यस्ताः परीपहा योजिता भवद्भिः । करिम चिद्गुणस्थाने समस्ता अपि वर्तन्ते इति प्रश्नसद्भावे सूत्रमाहुराचार्य:
बादरसाम्पराये सर्वे ॥ १२ ॥
यादरः स्थूलः साम्परायः कषायो यस्मिन् गुणस्थाने सदादरसाम्परायः तद्योगान्मुनिरपि आदरसाम्परायस्तस्मिन् सर्वे परीपद्दा भवन्ति । अस्थायमर्थ:- बाइरसाम्पराय इत्युक्ते नवममेत्र गुण
१०
पञ्चविंशतितमे पर्वणि श्लोकचतुष्टयमिदम् ।
taar " साध्याहाराणि वाक्यानि भवन्ति" [ ] इति वचनादत्र सूत्रे सोपस्कारतया व्याख्यानं क्रियते । एकादशजिने 'न सन्ति' इति वर्णत्रयं प्रक्षिप्यते । तेनायमर्थ २० उत्पद्यते - जिने केलिनि एकादश क्षुद्रादयः परीपहा न सन्ति न वर्तन्ते । अथवा " एकेन अधिकान दश परिषहा जिने, एकादश जिने " इति व्याख्यानन्तु प्रमेयकमलमार्तण्डे [पृ० ३०७]
वर्तते ।
१ तदुपर्यन्ते खा० । २ बायं वियम् सा० । अवलम् - अपशतशक्तिकभित्यर्थः । ३ सामायादिफली- आ० द० ० ४ संक्षिप्यते आ० द० ज० |
३८
१५
२५