________________
૬
तत्त्वार्थवृत्तौ
[ ९/१०-११
रित्रान्तरमुद्दिश्य भाज्याः भवन्ति योजनीयाः स्युरित्यर्थः । तत्र सूक्ष्मसाम्परायच्छत्थवीत रागयोः कति भवन्तीति प्रश्ने सूत्रमिदमुच्यते
सूक्ष्मसाम्परायच्छुद्द्मस्थवीतरागयोश्चतुर्दश ॥ १० ॥
सूक्ष्मसाम्परायो दशमगुणस्थानवर्ती मुनिः । केवलज्ञानकेवलदर्शनावरणद्वयं छद्मशब्दे५ नोच्यते । छद्मनि तिष्ठतीति छद्मस्थः । छद्मस्थश्वासों वीतरागः बद्मस्थवीतरागः अन्तमुहूर्तेन समुत्पत्स्यमानकेवलज्ञानः, क्षीणकषायो ( ये ) द्वादशे गुणस्थाने वर्तमानः साधुः छद्मस्थापीत मार्गदर्शकयते, तद्यच्यते सा 1 सूक्ष्मसाम्परायश्च छद्मस्थवीतरागव सूक्ष्मसाम्परायच्छद्मस्थघी तरागौ तयोः सूक्ष्मसाम्परायछद्मस्थषीतरागयोः । अधिकरणे समी द्विवचनम् । तेनायमर्थः सूक्ष्मसाम्पराये मुनौ छद्मत्थवीतरागे च साधौ चतुर्दशपरीषा १० भवन्ति । के ते चतुर्दश परीषदाः सम्भवन्ति ? क्षुत्पिपासाशीतोष्णदंशमशकचर्याशस्यावधाला - भरोगतृणस्पर्शमलप्रज्ञाज्ञानानीति चतुर्दशेति निर्द्धारणादपरे परीषहा न भवन्तीति ज्ञातव्यम् । ननु छद्मस्थवीतरागे मोहनीयस्य कर्मणोऽभावो वर्तते तेन मोहनीयकृताष्टपरीषा नाम्म्याइतिस्त्रीनिषद्याक्रोशयाचनासत्कार पुरस्कारादर्शनलक्षणा न भवन्तीति युक्तमेव, सूक्ष्मसाम्पराये तु मोहनीयोयो वर्तते तत्सद्भावात् तत्सम्बन्धिनोऽप्यष्ठापि परीषद्दाः कथं न भवन्तीति १५ चतुर्दशं भवन्तीति कथमुच्यते ? साधूक्तं भवता; सूक्ष्मसाम्पराये सर्व एव मोहोक्यो न वर्तते । किन्तर्हि ? सम्बलनलोभकषायोदयोऽस्ति । सोऽपि बादशे न वर्तते किन्त्वतिसूक्ष्मो बर्तते तेन सूक्ष्मसाम्परायोऽपि वीतरागास्थसदृशो वर्तते तेन तस्मिन्नपि चतुर्दशपरीषदा भवन्तीति घटते । ननु छद्मस्थवीतरागे मोहोदयस्याभावो वर्तते सूक्ष्मसाम्पराये 'व तस्य मोहोदयस्य मन्दयमस्ति तेन द्वयोरपि क्षुपिपासादीनाचतुर्दशानामपि परीषद्दानामभावो वर्तते २० तत्सहनं कथमुच्यते भवद्भिरिति ? आह साधूक्तं भवता; यद्यपि अनयोश्चतुर्दशपरीषा न वर्तन्त एव तथापि तत्सहनशक्तिमात्रं वर्तते तेन वयोस्ते दीयन्ते, यथा सर्वार्थसिद्धिदेवानां मद्द्तमःप्रभापृथ्वीगमनं यद्यपि न वर्तते तथापि तद्गमनशकित्वात्तेषां तद्गति रुपयुज्यते ।
1
अथाह कश्चित् शरीरयुक्तात्मनि परिषहसहनं प्रतिज्ञातं भवद्भः घातिसातघातने समुत्पन्न केवलज्ञानेऽचानिकर्म चतुकफलानुभवनपरिचरति भगवति सयोगिजिने शरीरवति २५ क्रियन्तः परया उत्पद्यन्त इति पर्यनुयोगे तत्परीषह कथनार्थं सूत्रमिदमुच्यते
एकादश जिने ॥। ११ ॥
एकेनाधिका दश एकादश । शाकपार्थिवादिदर्शनाधिकशब्दलोपः । यथा शाकप्रियः पार्थिवः शाकपार्थिवः प्रियशब्दो सुप्यते तथानाधिकशब्दलोपः । अथवा एकश्र दश च एकावश हस्वस्य दीर्घता । एकादशपरीपहाः जिने जितघातिकर्मणि भगवति भवन्ति वेदनीय कर्म सद्भावाम
२ पातिसंवातने सत्यु - 5 | ३ कियन्त्रः
१ - मुख्यते भवद्भिरित्या सा किवन्तः परी- आर द ।