________________
२९४ तत्त्वार्थवृत्तो
[ ८९ फणागोलकप्रदरपर्दूपकम्बातर्जनकपाषाणादिभिस्ताड्यमानपीड्यमानशरीरोऽपि वधकेषु ईष. दपि मनःकलुषतां न करोति, पूर्वकृनपापकर्मणः फलमिदमायातममी 'चर्पटकाः किं कर्तुं समर्थाः कायोऽप्यर्य तोयबुद्बुदयविघटनस्वरूपो दुःखहेतुरेतर्वाध्यते सम्यग्दर्शनशानचारि
त्राणि मम केनचिदपि इन्तु न शक्वन्ते इति विचिन्तयन् काठकद्दालतक्षणगन्धसारट्वानुले ५ पनाविषु समानमानसो भवति स वधपरीपहजयं लभते । एतदुक्तम्
"अज्ञानभावादशुभाशयादा करोति चेत् कोपि नरः खलस्वम् । तथापि सद्भिः शुभमेव चिन्त्यं न मध्यमानेऽप्यमृते विषं हि ॥[ । अन्यश्च"आकृष्टोऽहं हतो नैव तो वा न द्विधाकृतः ॥
मारितो न हतो श्रमों मदीयोऽनेन बन्धुना ॥" । ] १३१
यो मुनिः बहिरभ्यन्तरतपोविधानभावनाकृतकृशतरशरीरः तपतपनतापशोषिताहो विध्यापिताकार इव निश्छायकामः अस्थिशिराजालत्वग्डमात्र शेषशरीरयन्त्रोऽपि विधावसथजायुप्रभृत्यर्थ दीनवचनवदनववर्ण्यकरसंज्ञादिकरणनं किमपि याचते, भिक्षासमये पि विधु
झोतव मलप्रवाहासामनापीहागभवति । १४ । यो मुनिरङ्गीकनैकबार निर्दोष. १५ भोजनः चरण्युरिवानेकदेशचारी मौनवान् वाचंयमः समो वा सकृत् निजशरीरदर्शनमात्र
तन्त्रः करयुगलमात्राऽमत्रः बहुभिर्दिवसैरप्यनेकमन्दिरेपु भोजनमलदम्वापि सनातरौद्रचेताः दान्यदानृपरीक्षणपराजमुस्खो लाभादलाभो वरं तपोवृद्धिहेतुः परमं तप इति सन्तुष्टचेता भवति स मुनिरलाभविजयी वेदितव्यः । १५ । यो मुनिर्विश्वाशुचिनिधानं परित्राणवर्जितमध्रुवं
शरीरं जानाति, तत्संस्कारं न करोति, गुणमाणिक्या चपनसङ्ग्रहणवर्द्धनावनकारणं विनाय २० इस्य स्थितिनिमित्त भोजनाङ्गीकारं प्रचुरोपकारं करोति कुर्वन्नपि भोजनमक्षम्रक्षणप्रणविलेपन
गर्त पुरणवदतत्परतया करोति । सकृदुपभोगस्य सेवा, मुहुर्मुहुरूपभोगस्यासेवा विरुद्धाहार उच्यते । अपथ्याहारपेवनं वैषम्यमुच्यते । तादृशाहारपानसेवनसमुत्पन्नएबनादिविकाररोगोऽपि सन् समकालसमुत्पन्नव्याधिशतसहस्रोऽपि सद्वशवती न भवति, जल्मलसर्वोपर्द्धि
प्रभृतिसम्प्राप्ततपऋद्धिसंयोगेऽपि कानिस्पृहः सन् रोगप्रतीकारं नापेक्षते स रोगपरीषह२५ विजयी भवति । १६। यो मुनिः शुष्कतृणपत्रपरुषशर्करोपलनिशितकण्टकमृत्तिकाशूलकटफल
कशिलादिष्यधनविहितपादवेदनोऽपि सन् तत्राविहितचेताः 'चर्यायां शय्यायां निषद्यायाच जन्तुपीडां परिहरन् निरन्तरमेवाप्रमन्तचेताः तृणस्पर्शपरीपहसह! *स हि वेदितव्यः । १७ । यो मुनिरम्बुकायिकप्राणिपीडापरिहरणचेताः मरणपर्यन्तमस्नानघ्रतधारी भवति तीव्रतपन
१ वर्षटकाः चा० । २ -दाललक्षण- भा०, द०, ज०। ३ नैवं प्रा०, दे०. ज० । ४ -कृतकशतश ता० ।५ विधायसथ- आ०.दस.ज०।६ -क्यावसन-२० । ७ स वेदि- ०६, ज० ।