________________
९९] नवमोऽध्यायः
२९३ परमकारुणिको भवति, दृष्टश्रुतानुभूतभोगस्मरणभोग 'कथाकर्णनविपमेषुशरप्रवेशनिच्छिन्द्रहृदयो भवति तस्य मुनेररतिपरीषहविजयो वेदितव्यः । ७ । यो मुनिः रगणशीलेषु स्थानेषु भारामेषु गृहादिपु तेषु च स्थानेषु अभिनवतारुण्यविलासः मधुपानमदचपललोचनः पीजयन्तीषु स्त्रीषु विद्यमानास्वपि कच्छपयत् संवृतान्तःकरणकरणोऽतिमनोहरेपद्धसन कोमलालापविलासविभ्रमसमीक्षणवर्करविधान मदमन्थरगतिकामेपुठयापारनिरर्थीकरणचारित्रो ५ भवति, नेत्रवासियामारपसहेलविविवाहीनोमतस्तरमपनोरुमूलकक्षानाभिनिरीक्षणादिभिरनुपछ तचित्तो भयति तस्य मुनेः स्त्रीपरीषद्दविजयो" भवति । ८ । यो मुनिः चिरकालसे वितगुरुकुलममचर्यो भवति, बन्धमोक्षपदार्थमर्म जानाति, संयमायतन यतिजनविनयभक्त्यर्थ गुरुजनेमानुज्ञातो देशान्तरं गच्छति, नभस्वानिव निस्सङ्गो भवति, उपवाससामिभोजनगृहवस्तुसहस्याघृतादिरसपरिहरणादिकायक्लेशसहनशीलकायो भवति, १० वेशकालानुसारेण संयमाविरोधिगमनं करोति, चरणावरणरहितः किठिनशक रोपल. कण्टकमृतखण्डपीडनसब्जातपादबाधोऽपि बाधां न मन्यते, गृहस्थावस्थोचितवाहनयानादिकानां न स्मरति, कालानुसारेण षडावश्यकानां परिहाणि न करोति तस्य मुनेश्वोपरीषड्जयो वेदितव्यः । ५ । यो मुनिः पितृवनशून्यागारपर्वतगुहागहरादिषु पूर्वानभ्यस्तेषु निवास करोति, भास्करनिजेन्द्रियज्ञानोद्योतपरीक्षितप्रदेशे क्रियाकाण्डकरणार्थं नियतकाला निषद्यामा- १५ श्रयति, तत्र च दूरक्षहर्यक्षतरक्षुद्वीपिंगजादि नानाभयानकपाकसत्त्वशब्दश्रवणादिनापि निर्भयो भवति, देवतिर्यम्मनुष्याचेतनकृतोपसर्गान् यथासम्भवं सहमानोऽपि वीरासनकुक्कुटासनादिषु अविघटमानशरीरो भवति, मोक्षमार्गान प्रच्यवते, मन्त्रविद्यादिप्रतीकारं न करोति, पूर्वोक्तदुश्वापदवाधारूच सहते तस्य मुनिषशापरीषहजयो भवति । १० | यो मुनि नानुशीलनव्यानविधानमार्गगमनादिखेदवान् भवति, मुहूर्तमेकं निद्रानुभवनार्थमुच्चाबचपरुपभूमिषु २० भूरिशर्करोपलकपालसङ्कटेषु शीतोष्गेषु स्थानकेषु शय्यां करोति, एकपार्श्वे दण्डवन पतित्या अन्नुपीद्धा परिहरन काष्ठयन् मृतकवत् पार्श्वमपरिवर्तमानः शेते, ज्ञानभावनानुरजितचेताः भूवप्रेतादिविहिननानोपसर्गोऽपि अचलिताङ्गोऽअमितकाल (लं) तनिहितयाध क्षमते, शार्दूलादिमानयं प्रदेशोऽचिरादस्मात् पलायनं श्रेयस्कर विभावयन्तः कदा भविष्यतीत्यविहितस्वदः शय्यापरीषहजयं लभते । ११ । यो मुनिर्मिथ्यादर्शनोद्धततीवक्रोधसहितानामज्ञानिजमानाम- २५ पक्षानं निन्दामसभ्यवचनानि च लम्भितोऽपि शृण्यन्नपि धग्निज्वाला न प्रकटयति, आक्रोशेषु अकृतचेतास्तत्प्रतीकारं विधातुं शीघ्रं शक्नुवन्नपि निजपापकर्मोदयं परिचिन्तयन् सवाक्यान्यश्रुत्वा तपोभावनापरान्तरको निजह्रदये कपाविषमविषकणिकामपि न करोति स मुनिराक्रोशपरीषविजयी भवित । १२ । यो मुनिर्निशातशस्त्रमुपंढिमुद्गरमुशलकुन्तगो:
१-कथावर्णन आ०, ६०, जः | २ मुनिरषडक्षीणेशु स्था-ता० । ३ - करणः आः. १०,०। ४ -धानपदम- आ०, ६०, ०। ५-यो वेदितव्या सा० | ६ कठिनकर्करामलभा. द. जः । ७ -दिना भया- मा०, व० ज०।