________________
मार्गदर्शक :- आचार्य श्री सुविहिसागर जी महाराज
२९२ तत्त्वार्थवृत्ती
[ ९९ रसहीनभोजनञ्च विधत्तं, तेन च शीघ्रमेव परिशुष्यच्छरीरो भवति । किंवत् ? तप्ताम्बरीषनिपतितकतिपयाम्बुबिन्दुयत् । समुद्भूतबुभुक्षावेदनोऽपि सहनशीलः सन् पुरुषो यो भिक्षालाभादलामं बहुगुणं मन्यो, 'क्षुधावाधां प्रति चिन्तां न कुरुते, तस्य क्षुत्परोप,विजयो
वेदितव्यः ।१। यो मुनिन्दीतबागवापीप्रमुखजलमजनजलाचगाहनजलपरिषेचनपरित्यागी ५ भवति, अनियतोपवेशनस्थाना ( नोड) नियतवसतिश्च भवति । किंवात् ? पक्षिवत् । अतिक्षा
रातिस्निग्धातिरूक्षातिविरुद्धभोजने सति ग्रीष्मत्वातपदाहज्वरोपवासादिभिः कायेन्द्रियोन्माथिनी समुद्भूनां तृषं न प्रतिचिकीपति, तृड्वह्निज्वाला सन्तोषेणाभिनव मृदुनिपपूर्ण शिशिरसुरमिपानीयेन यः प्रशमयति स पिपासापरीषहविजयं लभते ।२। यो मुनिः परिहत्तपछ्यवस्रो
भवति अनियताबासश्च भवति । किंयन् ? पक्षिवत् । वृशमूले चतुष्पथे पर्वताने 'वर्षादित्रिषु १० कालेपु तिष्ठति, भूम्झावातसम्पातं महद्धिम"भातपक्षच सहते, त प्रतीकार प्राप्तिव्यपगतकाक्षो
भवति, पूर्वानुभूतपावकादिशीतप्रतीकारहतुभूतद्रव्याणां नाध्येति, सम्यग्ज्ञानभावनागभंगृहे यो यसति तस्य शीतपरीयविजयो वेदितव्यः । ३ । यो मुनिनिर्मरुति निरम्भसि तपतपनरश्मिपरिशुष्कनिपतितच्छदरहितच्छायवृक्षे विपिनान्तरे स्वेच्छया स्थितो भवति, असाध्यपि
तोत्पादितान्तर्दाहश्च भवति, दावानलदाह्परुषमारुतागमनसञ्जनितकण्ठकाकुदसंशोषञ्च १५ भवति, उष्णप्रतीकारहेतुभूतबहनुभूत चूनपानकादिकस्य न स्मरति, जन्तुपीडापरिहतिसावधान
मनाश्च यो भवति तस्योष्णापरीषहजयो भवति, पवित्रचारित्ररक्षणं भवति । ४ । दंशग्रहणेन सिद्धं मशकमहणं किमर्थम, ? उपलक्षणार्थम् । यथा काकेभ्यो घृतं रक्षणीयम् कथं श्वमार्जारादिभ्यो 'न रक्षणीयं रक्षणीयमेव तथा दंशमशकोपद्रवं यो मुनिः सहते सः पिशुकत्तिकापिपीलिकाकीट मक्षिकामत्कुणवृश्चिकाद्युपद्रवमपि सहते इत्यर्थः । पर तेषां २० स्वयं बाधां न कुरुते केवलं मुक्तिलामसकल्पमात्रं वस्त्रं परिदधाति तस्य मुनेदंशमशकपरीषह
विजयो भवति । ५ । नाग्म्यं नाम जात्यसुवर्णवदकलङ्क पर विषयिभिरशक्तकः १ शेफविकारबद्भिश्च धतु न शक्यते । तद्धरतां परप्रार्थनं न भवति । नान्यं हि नाम याचनावनजन्तु. घातादिदोषरहितमपरिग्रहत्वात् मुखिपापणाद्वितीयकारणं परेषा बाधाया अकारकम् । यो
मुन्स्तिन्नाम्न्यं विभर्ति तस्य मनसि विकृतिनोत्पद्यते, स्त्रीरूपमतीवापवित्रं मृतक रूपसमानम२५ हर्निशं भावयति । ब्रह्मचर्यमाणं तस्य भवति । एवमचेलनतधारणं नाग्न्यं निष्पापं
ज्ञातव्यम् । ६ । यो मुनिः हुपीकविषयेषु निरुद्यमो भवति, सङ्गीतादिरहितशून्यगृहदेवमन्दिरवृक्षकोदरशिलाकन्दरादिपु वसति, स्वाध्यायध्यानभावनासु रति करोति, सर्वप्राणिषु सर्वदा
१ विश्वते आ.,द, ज. ! २ क्षुधो बाधाम् ता | ३ मृदना पूर्ण--आ०,८०,ज० । ४ वर्षादिषु त्रिषु आऊ, द, ज । '५ · मताप स१० । ६ -प्राप्त व्य- आ०, १०. ज. । ७ -पूतगवा०, आ., ज । ८ कथक मार्जारादि- भा०, ३०, जल | १. न रक्षणीयमेव ता.: ८-मशका. मर्ग-ताः । ११ झोकवि- आ., ३०, ज० । १२ -रूपकम-आ०, दु., ज० !